Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 120
________________ प्रकाशः ] कुमारपालादिप्रबन्धः । ९२ संस्कारानन्तरमावां प्रचलितावि'ति ताभ्यां विज्ञप्ते तत्काल पौषधवेश्मनि समागतो नृपः प्रशंसापरः कथं कथमप्यपवार्य' द्वासप्ततिमहासामन्तैः समं समस्तसङ्खेन च प्रभुणा द्विधोपदिश्यमानवर्त्मा धुन्धुक्ककनगरे प्राप्तः । प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विधित्सुर्जातिपिशुनानां द्विजातीनामुपसर्गमुदितं वीक्ष्य तान् विषयताडितान् कुर्वन् श्रीशत्रुञ्जयतीर्थमाराधयामासं । तत्र' "दुक्खक्खओ कम्मक्खओ” इति प्रणिधानदण्डक - 5 मुच्चरन् देवस्य पार्श्वे विविधप्रार्थनावसरे २०४. इक फुल्लह माटि सामीउ देयइ सिद्धिहु । तिणिसउ केही साटि कैटरे भोलिम जिणवरह | इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रांस्तस्मै नृपो ददौ । तदनन्तरमुज्जयन्तसन्निधौ गते तस्मिन्नऽकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहु:-' इयं छत्रशिला युगपदुपेतयोरुभयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरंपरा' । तदावां पुण्यवन्तौ, 10 यदियं गीः सत्या भवति तदा लोकापवादः । नृपतिरेवातो" देवं नमस्करोतु न वयमित्युक्ते नृपतिनोपरुध्य प्रभव एव सङ्केन सहिताः प्रहिताः न" स्वयम् । छत्रशिलामार्ग परिहृत्य परस्मिन् जीर्णप्राकारपक्षे नव्यपद्याकरणाय श्रीवाग्भटदेव आदिष्टः । पद्योपक्षये" व्ययीकृतास्त्रिषष्टिलक्षाः । ॥ इति तीर्थयात्राप्रबन्धः ॥ १६५) कदाचित्पृथिव्या आनृण्याय नृपतिना खर्णसिद्धये श्रीहेमचन्द्रसूरीणामुपदेशात्तद्गुरवः 15 श्रीदेवचन्द्राचार्याः " श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितास्तीव्रव्रत परायणा महत्सङ्घा - मृश्य विधिविहारक्रमेण पथि केनाप्यलक्ष्यमाणा निजामेव पौषधशालामागताः । राजा तु प्रत्युगमादिसामग्रीं कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ गुरोः " पुरो नृपतिप्रमुखैः समस्तश्रावकयुतैः" प्रभुभिर्द्वादशावर्त्तवन्दनं" दत्त्वा तौ श्रुतदुपदेशौ" गुरुभिः पृष्ठे सङ्घकार्ये सभां विसृज्य जवानकान्तरितौ श्रीहेमचन्द्र-नृपती" तत्पादयोर्निपत्य सुवर्णसिद्धियाचनां चक्राते । 'मम बाल्ये " वर्त्त - 20 मानस्य ताम्रखण्डं काष्ठभारवाहकात् याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद्वह्निसंयोगात्सुव बभूव । तस्या वल्लेर्नामसङ्केतादिरादिश्यतामिति श्रीहेमाचार्ये उक्तवति कोपाटोपात् श्रीहेमचन्द्रं दूरतः प्रक्षिप्य 'न योग्योऽसीति; अग्रे मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक्, कथमिमां विद्यां मोदकप्रायां तव मन्दाग्नेर्ददामि ?' इति तं निषिध्य नृपं प्रति 'एतद्भाग्यं भवतो नास्ति येन जगदानृण्यकारिणी हेमनिष्पत्तिविद्या तव सिद्ध्यति; अपि च मारिनिवारणजिनमण्डितपृथ्वीकर - 25 णादिभिः पुण्यैः सिद्धे लोकद्वये किमतोऽप्यधिकमभिलषसी' त्यादिश्य तदैव विहारक्रमं कृतवन्तः । ॥ इति सुवर्णसिद्धिनिषेधप्रबन्धः ॥ * { एकदा पृष्टः राज्ञा पूर्वभवस्वरूपं तत्सर्वं कथितं प्रभुभिरिति । } ई 32 32 34 5 AD तिणिसिउं । ' अतः ' नास्ति । 16 AD गुरौ । 1 P वारितः । 2 AB आराधन् । 3 AD नास्ति । 4 AD देअइ सामी । P कर; A रे। 7 AD द्वयोः । 8 D परंपरया । 9 D गीरसत्यासत्या । 10 D 12 D नास्ति । 13D पद्यायाः पक्षद्वये । 14 D नास्ति । 15 P प्रभुणादिष्टः | 18 'वन्दनं दत्त्वा' स्थाने D ' वन्दनावन्दिते वन्दनान्ते' । 19 AD • देशानन्तरं | 20 P नास्त्येतत्पदं । 22 P विद्यमा० । 23 P मोदकाशनसङ्काशां । 24 BP सुवर्ण० । 25 AD तथैव । एवेयं पंक्तिरुपलभ्यते । + D पुस्तक एवेयं पंक्तिर्द्दश्यते नान्यत्र । 26P बिहारं । Jain Education International 竑 For Private Personal Use Only 6D नास्ति; 11 AD सह । 17 P सहितैः । 21 AD सिद्धेः । * P आदर्श www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164