________________
प्रकाशः]
सिद्धराजादिप्रबन्धः । ९३) अथान्यस्मिन्नवसरे सान्तूनामा महामात्यः करेणुस्कन्धाधिरूढो राजपाटिकायां व्रजन् व्यावृत्तः स्वयं कारितसान्तूवसहिकायां देवनमश्चिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं गौतममिव नमश्चक्रे । तत्र क्षणं स्थित्वा भूयस्तं प्रणम्य प्रतस्थे । ततः स लज्जयाधोवदनः पातालं प्रविविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्रीहेमसूरीणां समीपे उपसम्पदमादाय 5 संवेगरसर्परिपूर्णः श्रीशत्रुञ्जये गत्वा द्वादशवर्षाणि' तपस्तेपे* । कदाचित्स मन्त्री श्रीशत्रुञ्जये देवपादानां नमस्करणायोपगतोऽदृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रविचित्रितमनास्तद्गुरुकुलादि पप्रच्छे । 'तत्त्वतो भवानेव गुरुरिति तेनोक्ते को पाणिभ्यां पिधाय मैवं मादिशेत्यज्ञातवृत्त्यैवं विज्ञपयंस्तेन प्रोचे१३१. जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥ 10 इति तस्मै मूलवृत्तान्तं निवेद्य तस्य दृढधर्मतां निर्ममे।
॥ इति मनिसान्तू-दृढधर्मताप्रबन्धः॥ ९४) अथानन्तरं 'श्रीमयणल्लदेव्या जातिस्मरणात्पूर्वभववृत्तान्ते श्रीसिद्धराजस्य निवेदिते श्रीमयणल्लदेवी श्रीसोमनाथयोग्यांसपादकोटिमूल्यां हेममयीं पूजां संहादाय यात्रायां प्रस्थिता बाहुलोडनगरं सम्प्राप्ता । पञ्चकुलेन कदर्थ्यमानेषु कार्पटिकेषु राजदेयविभागस्याप्राप्त्या सवाष्पं 15 पैश्चान्निवर्त्यमानेषु मयणल्लदेवी हृदयादर्शसंक्रान्ततहाँधा खयमेव पश्चाद्व्याघुटन्ती अन्तराऽन्तरीभूतेन श्रीसिद्धराजेन विज्ञप्ता-खामिनि ! अलममुना सम्भ्रमेण । कुतो हेतोः पश्चान्निवय॑ते?' इति राज्ञोक्ते" 'यदैव सर्वथाऽयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं 'प्रणमामि नान्यथेति । किं चातःपरमशननीरयोनियमच' । इति श्रुत्वा राज्ञा पञ्चकुलमाकार्य तत्पदृस्याङ्के द्वासप्ततिलक्षानुत्पद्यमानान् विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे तं" कर मुक्त्वा करे जलचुलुकं मुञ्चति 20 स्म । ततः श्रीसोमेश्वरं गत्वा तया सुवर्णपूजया देवमभ्यर्च्य तुलापुरुषगजैदानादीनि महादानानि दत्त्वा -'मत्संदृशी कापि नाभून्न भविते'ति दध्माता निशि निर्भरं प्रसुप्ता ।तपखिवेषधारिणा तेनैव देवेन जगदे-'इहैव मदीयदेवकुलमध्ये काचित्कार्पटिकनितम्बिनी यात्रायै आया
___1AD स्वका। 2 नास्ति ADI 3 AD चकार। 4 BP तदनु। 5 BP पार्श्वे । 6 AD संपूर्णः। 7A मास्त्येतत्पदं। * इतोऽग्रे D पुस्तके निम्नगताः पंक्तयोऽधिका लभ्यन्ते-"किं च तेनान्ये समानाः प्रतिबोधिताः । मुनिश्चिन्तयति
रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिन्नं पश्य चास्मानं रागत्यागास्सुखी भव ॥
संसारमृगतृष्णासु मनो धावसि किं वृथा । सुधामयमिदं ब्रह्मसरः किं नावगाहसे ॥" 8 BP पृच्छन् । 9 BP इत्युक्ते। 10 AD मंत्र्यूचे। 11 BP सम्यक्त्वदृढताप्र०। एतच्चिद्वान्तर्गतः पाठः A प्रती म लभ्यते। 12 BP नास्त्येतत्पदम् । 13 AD 'सह' नास्ति । 14 'यात्रायां प्रस्थिता' नास्ति BPI 15 BP 'पश्चात्' नास्ति। 16 Dd तद्वाष्पधारा। 17 Po अन्तरान्तरायभू०; P अन्तरायीभू। 18 P विज्ञपयांचके। 19 BP राज्ञाभिहिते। १-१ एतदक्षान्तर्गतपाठस्थाने AD 'प्रणमामि अशनं [च A] गृह्णामि नान्यथेति । इत्येष पाठः। 20 D 'सं' नास्ति । 21 BP तदनु। 22 P यात्वा । 23 A श्रीसोमेश्वरमः। 24 D 'गज' नास्ति । 25 D दानानि; A नास्ति । एतच्छब्दाने D पुस्तके निम्नगताः श्लोका विद्यन्ते; परं अन्यत्राप्राप्यत्वात् प्रक्षिप्तप्राया एवेति प्रतिभाति
संग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ सेनाझपरिवाराचं सर्वमेव विनश्यति । दानेन जनितानन्दे कीतिरेकैव तिष्ठति ॥
दातुर्नार्थिसमो बन्धुर्भारमादाय यः परात् । लक्ष्मीरूपादविगमं निस्तारयति तं खलु ॥ 26 D अतो महादानैमरसरशी। 27 Doमातशिरा निर्भरं। 28 AD सुप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org