________________
५६
10
प्रबन्धचिन्तामणिः।
[ तृतीया ताम्, नोचेद्विपत्स्यते' इति तचित्ते चमत्कारमारोपयामास । अन्यदा राज्ञा निजग्रीवा धाप्रतीकारं पृष्टः । 'पलद्वयप्रमाणमृगमदपङ्कलेपनेन अर्तिरुपशाम्यतीति व्याहृते तथाकृते ग्रीवा सज्जीभूता। ततो' नृपसुखासनवाहिना पामरेण नरेण ग्रीवाबाधाप्रतीकारं पृष्टः । 'घृष्टकरीरमूलरसेन तन्मृत्तिकासहितेन लेपं विधेही'त्यभिदधे। ततो राज्ञा किमेतदिति पृष्टे' 'देशकालौ बलं 5 शरीरप्रकृतिं च विमृश्यायुर्वेदविदा चिकित्सां क्रियत' इति विज्ञपयति स्म । अन्यदा धूतैः कैश्चिदेकसंमत्या पृथक् पृथक् युगलीभूय तत्प्रथमयुगलिकया *विपणिमार्गे 'किमद्य यूयं वपुष्यपटव' इति पृष्टः । द्वितीययुगलिकया श्रीमुञ्जालस्वामिप्रासादसोपाने पृष्टः । तृतीययुगलिकया तु राजद्वारे, चतुर्थयुगलिकया द्वारतोरणे तथैव । ततो भूयो भूयः पृच्छोत्पन्नेन शङ्कादूषणेन* तत्कालोत्पन्नमाहेन्द्रज्वरस्त्रयोदशे दिने विपेदे स वैद्यः।।
॥ इति ठ०" लीलावैद्यप्रबन्धः॥ ८९) 'अथ सान्तूनामा मन्त्री अन्यायकारिणं तं मदनपालं कालमिव जिघांसुः कदाचित्कर्णागजं गजेऽधिरोप्य राजपाटिकाव्याजेन तद्गृहे नीत्वा पत्तिभिस्तं व्यापादयामास।
९०) अथ कश्चिन्मरुमण्डलवास्तव्यः श्रीमालवंश्य" उदाभिधानो वणिक प्रावृट्काले प्राज्याज्यक्रयाय निशीथे व्रजन् कर्मकरैरेकस्मात्केदारादपरस्मिन् जलैः पूर्यमाणे तान् 'के यूयमिति पप्रच्छ। 15 तैः 'वयममुकस्य कामुका' इत्युक्ते 'ममापि कापि सन्ती'ति पृच्छन् , तैः 'कर्णावत्यां सन्ती'त्यभिहिते स सकुटुम्बस्तत्र गतः । वायटीयजिनायतने विधिवद्देवान्नमस्कुर्वन् कयापि लाछिनान्यों छिम्पिकया श्राविकया साधर्मिकत्वाद्ववन्दे । तया 'भवान् कस्यातिथिरि'त्युदीरितः, 'वैदेशिकोऽहमिति भवत्या एवातिथिरि ति तद्वाक्ये श्रुते तं तया सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा निर्मापितकायमाने निजतलके तं" निवास्य कालक्रमेण तत्र सम्पन्न20 सम्पदु इष्टिकाचितं गृहं चिकीर्षुः खातावसरे निरवधिं शेवधिमधिगम्य तामेव स्त्रियमाहूय समर्पयन् तया निषिद्धः, तत्प्रभावेण ततः प्रभृति स उदयनमन्त्रीति नाम्ना पप्रथे। . ९१) *तेन कर्णावत्यामतीतानागतवर्तमानचतुर्विंशतिजिनसमलङ्कृतः श्रीउदनविहारः कारितः। ९२) तस्यापरमातृकाश्चत्वारः सुताः चाहडदेव-आम्बड-बाहड-सोलाक-नामानोऽभूवन् ।
1 BP .मारोपयन् । 2 BP कदाचित् । 3 P शीर्षबाधा। 4 D 'शिरोऽतिः'। १-१ एतदकान्तर्गतपाठस्थाने BP 'उपचारे क्रियमाणे' इत्येव पाठः। 5 D शिरोबाधा०; BP 'बाधां' इत्येव । 6 D वृद्धक०; A नास्ति । 7 BP भिधाय । २-२ एतद्वाक्यस्थाने BP 'भूयो राज्ञा उपलब्धप्रतीकारे' एतद्वाक्यम्। 8 नास्ति BPL 9 BP चिकित्सितं । 10 A विज्ञ. पयत्। ३-३ एतत्पाठस्थाने BP 'विज्ञप्य गृहं याति तनगरनिवासिभिः धूतैः'। * एतदन्तर्गतस्य पाठस्य स्थाने BP 'प्रणामपूर्वमाकस्मिकं वपुरपाटवं पृष्टः । द्वितीययुगलिकया द्वारतोरणे, तृतीययुगलिकया विपणिमार्गे, चतुर्थयुगलिकया श्रीमूलराजप्रा. सादे भूयोभूयस्तदेव पृच्छयमानः शङ्काविषदोषेणैव' एतादृशः पाठः प्राप्यते । 11 DP '3०' नास्ति। + एतत्पंक्तिस्थाने AD 'भथ सान्तुमंत्रिण उपायाद्राजपाटिकाम्याजेन श्रीकर्णाङ्गजेनान्यायकारी मदनपालो व्यापादितः।' इत्येषा पंक्तिः। 12 D देश्यः । 13 BP पूर्यमाणोऽम्भोभिः। 14 BP पृच्छन् । 15 BP इत्य भिहिते। 16 BP गत्वा। 17 BP नास्त्येतरपदं। 18 A त्वां वन्दे। 19 'तद्वाक्ये श्रुते तं' स्थाने AD 'वदन्' इत्येव पदम्। 20 नास्त्येतत्पदं ADI 21 'तं निवास्य' स्थाने AD 'क्वापि गृहे निवासितः। 22 AD नास्ति । 23 BP उदयननामा मंत्री। इतोऽग्रे Dd आदर्श निम्नगतं लिखितं प्राप्यते
'कृतप्रयत्नानपि नैव कांश्चन स्वयं शयानानपि सेवते परान् ।
द्वयेऽपि नास्ति द्वितयेऽपि विद्यते श्रियः प्रचारो न विचारगोचरः॥' 24 BP Oमतीत-वर्तमान-भविष्यत् । 25 BP पुत्राः। 26 P सोलक; B सोल्ल। 27 नास्ति P।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org