________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
मानायास्तस्या आधानं समजनि । तदा च तया सङ्केतज्ञापनाय नृपकरान्नामाङ्कितमङ्गुलीयकं निजाङ्गुल्यां न्यधायि । अर्थ प्रातस्तद्दुर्विलसितात् तद्वृत्तान्तमनवबुध्यमानाय प्राणपरित्यागो - यता नृपतये स्मार्तेस्तप्तताम्रमयपुत्तलिका लिङ्गनमिति निवेदिते प्रायश्चित्ताय तथैव चिकीर्षवे स मन्त्री यथावद् अवदत् ।
अत्र P प्रतौ निम्नलिखिताः लोका विद्यन्ते - )
[ ८५] गुरुणा विक्रमेणायं बभूव पितृसन्निभः । आकारेण तु रम्येण भूपोऽभूदात्मभूसदृक् ॥ [८६] विना कर्णेन तेन स्त्रीनेत्राणां न रतिः क्वचित् । इतीव जज्ञिरे तेषामनुकर्ण प्रवृत्तयः ॥ [८] तत्कर्णार्जुनयोर्वैरं पूर्वं कर्णः स्मरन्निव । अर्जुनं गमयामास यशो देशान्तराणि यः ॥ [८] अभिरामगुणग्रामो रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्माज्जायते स्म जगज्जयी | ८५) सुलग्ने तस्य जातस्य सुनोर्नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिकः सव- 10 योभिः कुमारै रममाणः सिंहासनमलंचक्रे । तद् व्यवहारविरुद्धं विमृशता नृपेण पृष्टैः ' नैमित्तिकैस्तस्मिनेवाभ्युदयिके लग्ने निवेदिते राजा तैदैव तस्य सूनो राज्याभिषेक' चकार ।
५५
८६) सं० ११५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलने श्री सिद्धराजस्य पट्टाभिषेकः ।
८७) स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते तत्र कोछरबाभिधान देव्याः प्रासादं कारयित्वा खलक्षाधिपं भिल्लं विजित्य तत्र जयन्तीं देवीं 15 प्रासादे स्थापयित्वा कर्णेश्वरदेवतायतनं तथा कर्णसागरतडागालंकृतां कर्णावतीपुरं निवेश्य स्वयं तत्र राज्यं चकारं । श्रीपत्तने तेन राज्ञा श्रीकर्णमेरुः प्रासादः कारितः ।
सिं० ११२० चैत्रसुदि ७ प्रारभ्य सं० १९५० पौषवदि २ यावत् वर्ष २९, मास ८, दिन २१० अनेन राज्ञा राज्यं कृतम् । ।
I
८८) अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्या वर्तते । तेन 20 लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकैलो कैस्तत्कलाहृतहृदयैः" काञ्चनदान पूजयाऽभ्यर्च्यमानः कदाचित्तेन" निजसौधे समानीय " कृतके" शरीरामये नाडीदर्शनात्पथ्यसज्जतां निवेदयन्निदमूचे ( तेन मदनपालेन बभाषे ) ' तदेव नास्तीति । * ततस्त्वं मया रोगप्रतीकाराय नाकारितः, किं तु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव * । ततो द्वात्रिंशत्सहस्राण्युपनये'त्युक्त्व तेन "बन्दीकृतस्तत्तथेति निर्मायेत्यभिग्रहमग्रहीत्- 'यदतः परं प्रतीकारनिमित्तं नृपतेः 25 सौमपहाय नान्यत्र गन्तव्यमिति । ततः परमातुराणां प्रश्रवणावलोकनान्निदान चिकित्सितं कुर्वाणः केनापि मायाविना कृतकामयचिकित्सितकौशलं वुभुत्सुना वृषभप्रश्रवणे दर्शिते सम्यक् तदवगम्य शिरोधूननपूर्वकं 'वृषभः" स बहुखादनेन मोडित इत्यस्मै सत्वरमेव तैलनाली दीय
1 BP नास्ति । 2 नास्तत्पदं AD 3 AD • द्यतो नृपतिः । 4 'स्मार्ते : ' शब्दस्थाने AD 'स्मातस्तत्प्रायश्चित्तं पप्रच्छ तैः' एते शब्दाः | 5 D यथावद्यावदत्; P यथावदवादीत् । १-१ एतद्वाक्यं AD नास्ति । 6 P तद्विरुद्धं विमृश्य । २- २ तदैवाभिषेकं BP + इयं पंक्तिः BP नास्ति । 7 D पट्० । 8 AD तडागालंकृतं चकार । 9 AD चक्रे । 10 A २५ । इयं पंक्तिः BP न विद्यते । 11 AD • नागरिकैः । 12 AD कलाचार्य (D 'चार्य' नास्ति) चमत्कृतचित्तैः । 13 AD 'तेन' नास्ति । 14 AD समानीतः । 15 BP कृत्रिमे । 8 केवलं A आदर्श इदं वाक्यं लभ्यते । * एतदन्तर्गता पंक्तिः BP नास्ति । 16 BP सहस्रानर्प येत्यादिष्टः । 17 नास्ति 'तेन बन्दीकृतः ' BP 18 A कृतक चिकित्सित० । 19 BP वृषभोऽयं । 20 D गोण्डितः; B फोडितः ।
Jain Education International
5
For Private Personal Use Only
www.jainelibrary.org