________________
५४
प्रबन्धचिन्तामणिः ।
[ तृतीयः प्रारभ्य वर्ष ४२, मास १०, दिन ९ राज्यं कृतम् । ( B P आदर्श-संवत् १०७८ पूर्व श्रीभीमेन वर्ष ४२ राज्यमकारि ।)
८१) *श्रीउदयमतिनान्या तद्राज्या [नरवाहनखंगारसुतया] श्रीपत्तने सहस्रलिङ्गसरोवरादप्यतिशायिनी नव्या वापी कारिता । 5 ८२) अथ सं० ११२० चैत्रवदि ७ सोमे हस्तनक्षत्रे मीनलग्ने श्रीकर्णदेवस्य राज्याभिषेकः संजातः ।
८३) इतचं शुभकेशिनामा कर्णाटराट् तुरगापहृतोऽटव्यां नीतः कुत्रापि पत्रलवृक्षच्छायां सेवमानः प्रत्यासंन्ने दावपावके कृतज्ञतया विश्रामोपकारकारिणं तमेव तरुमजिहासुस्तेनैव सह तस्मिन् दहने प्राणानाहुतीचकार । ततस्तत्सूनुर्जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः । क्रमेण तत्सुता 10 मयणल्लदेवी नाम्नी समजनि । सा च शिवभक्तः सोमेश्वरनामनि गृहीतमात्र एवेति पूर्वभवमस्मा
त्-'यदहं प्राग्भवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापने दत्त्वा श्रीसोमेश्वरनमस्याकृते प्रस्थिता बाहुलोडनगरमागता, तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना तन्निर्वेदादहं “आगामिनि जन्मनि अस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विप
द्यात्र कुले जाते'ति पूर्वभवस्मृतिः। अथ बाहुलोडकरमोचनाय सा" गूर्जरेश्वरं प्रवरं वरं कामय15 माना तं वृत्तान्तं पित्रे निवेदयामास"।अथ 'जयकेशिराजा तं व्यतिकरं ज्ञात्वा तेन श्रीकर्णः स्वप्रधानैः स्वसुताया मयणल्लदेव्या अङ्गीकारं याच्यते स्म । अथ श्रीकणे तस्याः कुरूपताश्रवणादुदासीने सति तस्मिन्नेव निर्बन्धपरां तामेवं मयणल्लदेवीं पिता स्वयंवरां प्राहिणोत् । अथ श्रीकर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां निरूप्यं सर्वथा निरादर एव जातः । ततोऽष्टभिः"
सहचरीभिः सह नृपतिहत्याकृते मयणल्लदेवीं प्राणान् परिजिहीर्षु मत्वा" श्रीकर्णजनन्या उदय20 मतिराझ्या तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणसङ्कल्पश्चक्रे । यतः१३०. स्वापदि तथा महान्तो न यान्ति खेदं तथा परापत्सु । अचला निजोपहतिषु प्रकम्पते भूः परव्यसने ॥ इति । तदनन्तरं महोपप्लवमुपस्थितमवगम्य मातृभक्त्या तां परिणीय श्रीकर्णः पश्चादृष्टिमात्रेणापि न सम्भावयामास।
८४) अन्यदी कस्यामप्यधमयोषिति साभिलाषं नृपं मुञ्जालमन्त्री कञ्चकिना विज्ञाय तद्वेषधा25 रिणीं मयणल्लदेवीमेव ऋतुलाता रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्य
* इयं समना पंक्तिः A आदर्श न विद्यते । 1 P मतीराच्या तत्पल्या । एतत्पदं P प्रतावेव लभ्यते। "P आदर्श 'संवत् ११२० वर्षे श्रीकर्णः राज्यमलं चकार'। B 'अथ संवत् ११२० वर्षे श्रीकर्णस्य महाशृंगारिणः पट्टाभिषेकः । एतादृशः पाठभेदः । 2 B अथ; P तथा। 3 Pप्रांतभूमौ; B प्रान्तरप्रान्तः। 4 AD सन्नः। 5 BP 'ततः' नास्ति। 6 AD 'नाम्नी' नास्ति। 7P शिवभक्तिपरैनरैः। 8 B नास्ति। 9A वाहलोड। 10 BP भवे। 11 P नास्ति । 12 P पितरं । 13 P निवेदितवती। +-+२ एतद्विदण्डान्तर्गतपाठस्थाने A 'जयकेशिराज्ञा श्रीकर्णः' इत्येव पाठः, तथैव पुनः ++3 एतद्विदण्डान्तर्गतपाठस्थाने BP आदर्श 'जयकेशिराज्ञापि तं व्यतिकरं ज्ञापितः श्रीकर्णः स्वप्रधानपुरुषैर्मयणलदेव्याः कुरूपतां निशम्य मन्दादरे तस्मिन्नेव राजनि-' एतादृशः पाठो लभ्यते। 14 AD 'एव' नास्ति। 15 BP विलोक्य। 16 'निरादर एव जातः, ततोऽष्टभिः' एतत्पाठस्थाने BP 'निरादरपरः दिकन्याभिरिव मूर्तिमतीभिरष्टभिः' एप पाठः। 17 नास्ति BPL 18 एते शब्दा: A आदर्श न लभ्यन्ते। । एतदन्तर्गतपंक्तिस्थाने BP 'इति न्यायात् तदाग्रहादेव अनिच्छुनापि सर्वथा श्रीकणेन सा परिणिन्ये । तदनन्तरं हगमात्रेण सर्वथा तामसम्भावयन्' एषा पंक्तिः। 19 D नास्ति । 20 BP नास्ति। 21 D .धारिणीं कृत्वा । 22 AD 'एव' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org