________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
[ ८. सिद्धराजादिप्रबन्धः । ]
७९) अथ कदाचिद्गुर्जरदेशे अवग्रह निगृहीते' वर्षणे विशोपकदण्डाहिदेशग्रामकुटुम्बिकेषु राजदेयविभागनिर्वाहाक्षमेषु तन्नियुक्तैर्व्यापारिभिः सकलोऽपि सजातवित्तो' देशलोकः ' श्रीपत्तने समानीय भीमभूपाय न्यवेद्यत । ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चङ्क्रममाणो नृपपत्तिभिः सस्यनिदानीभूतदानसम्बन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपा- 5 र्श्विकेभ्योऽधिंगतवृत्तान्तः कृपया किञ्चिदनुमिश्रलोचनो वाहवाहाल्यां तदतुलया" कलया नृपं परितोष्य" 'वरं वृणीष्वेति नृपादेशमासाद्य " " भाण्डागार एव वरोऽयमस्तु' इति विज्ञापयामास । राज्ञा- 'किमिति अधुनों न याचसे ?' इत्युक्तः 'प्राप्तिप्रमाणाभावाद्' - इत्युदीरयन् भृशं निर्बन्धपराद् धराधिपात्तेषां कुटुम्बिनां दानीमोचनवरं ययाचे ।" ततो हर्षबाष्पाविललोचनेन राज्ञा" तत्तथेति प्रतिपद्य भूयोऽप्यभ्यर्थयखेत्यभिहितः ।
१२८. क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुरोदरपूरणाय पिति स्रोतः पतिं वाडवो जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये ॥
५३
Jain Education International
इति काव्यर्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः " किमप्यप्रार्थयमानो मानोन्नततया * खसौधमध्यमध्यास्य बन्धनविमोचितैस्तैर्लोकैः स दैवतवदुपास्यमानः खस्थानस्थितैश्च * स्तूयमानस्तृतीयेऽहनि तदीय सन्तोषदृशी श्रीमूलराजः खर्लोकं “जगाम । तच्छोकाम्बुधौ सराजलोको राजा, स 15 च पूर्वमोचितलोकश्च निमग्नञ्चिरेण चतुरैर्विविधबोधबलादपकृष्टशोकशङ्कुश्चक्रे ।
अथ द्वितीये वर्षे वर्षाबलाद् हर्षिभिः कर्षुकलोकैर्निष्पन्नेषु समस्तसस्येषु व्यतीततद्वर्षयो राजदेयविभागे" प्रदिश्यमाने राज्ञि चानाददाने सति तैरतरसभा मेलिता । तत्र सभ्यानां लक्षणमेवम्
१२९. न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न चास्ति " सत्यं सत्यं न तद्यत्कृतकानुविद्धम् ॥
इति निर्णयात्सभ्यैर्गतवर्षतद्वर्षयोर्दानी" राज्ञी ग्राहिता" । ततस्तेन द्रव्येण कोशद्रव्येण च श्रीमूराज कुमार श्रेयसे नव्यस्त्रिपुरुषप्रासादः श्री भीमेन कारितः ।
1 AD निगृहीतायां वृष्टौ
८०) 'अनेन श्रीपत्तने श्री भीमेश्वरदेव-भट्टारिका भीरुआणीप्रासादौ कारितौ । । सं० २०७७ ' 2 नास्तीदं पदं AD 3 AD • निर्वाहाक्षमो देशलोकः । 4 AD न सन्ति एते शब्दाः । 5 BP • भूपतये । 6 नास्ति BP | 7 BP मूलराजः । 8 AD ' ० दानी ० ' नास्ति । 9 BP परिगत | 10 AD अस्त्रमिश्र० । 11 AD • तुल्यया । 12 B तोषितः सन्; P परितोष्य तस्माद् । 13 BP आदेशे श्रुते । 14 P विना नास्त्यन्यत्र । 15 D कुटुम्बिकानां । 16 'ययाचे ततो' स्थाने BP याचमानो । 17 BP नास्ति । osभ्यर्थयेः । 19 BP • सूक्तार्थ विद्याबलेन । 20 BP लोभभूतः । 21 A 'भूयः' नास्ति । * एतदन्तर्गतपाठस्थाने AD 'स्वस्थानमगमत् । ततश्च कौटुम्बिकैः' इत्येव पाठः । 23 नास्तीदं AD P स्वर्गमुपतस्थौ । 25 BP आगामिनि वर्षे | 26 AD कर्पुकलोकैर्वर्षाबलात् । 'हर्षिभिः' पदं नास्ति । 27 AD • देयभागविभागे । 28 AD प्रविश्य० | 29 'तैः' स्थाने 'ताभ्यां ' BP 30 BP न सत्यमस्ति । एतच्चिह्नान्तर्गतपाठस्थाने BP आदशैं 'सभ्यैस्तद्वर्षद्वयदानीं नृपति ( ते: B ) पार्श्वात् ग्राहयित्वा अपूर्यमाणकोशद्रव्येण श्रीधर्ममूलः श्रीमूलराज०' एतादृशः पाठः । 31 Dदानीं । 32D राजा 33D माहितः । + इयं पंक्तिः BP नास्ति ।
18 D भूयोऽप्यर्थये ०; B 22 D• प्यभ्यर्थमानोऽपि । 24 B स्वर्लोकमुपजगाम;
For Private Personal Use Only
10
20
www.jainelibrary.org