________________
५८ प्रबन्धचिन्तामणिः।
[ तृतीयः ताऽस्ति । तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन् राजपुरुषैर्विलोक्य समानीता । तस्मिन्पुण्ये याचितेऽप्यददाना कथमपि 'यात्रायां किं व्ययीकृतमिति पृष्टा सती सा प्राह-'अहं भिक्षावृत्त्या योजनशतं देशान्तरमतिक्रम्य ह्यस्तने दिवसे' कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः अकृतपुण्या पिण्याकमासाद्य, तत्खण्डेन श्रीसोमेश्वरमभ्यर्च्य, 5 तदंशमंतिथये दत्त्वा स्वयं पारणकमकार्षम् । भवती पुण्यवती, यस्याः पितृभ्रातरौ पतिसुतौ
च राजानः, या त्वं बाहुलोडकर "द्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया पूजया" *अगण्यपुण्यमर्जयन्ती मदीयपुण्ये कृशेऽपि कथं लुब्धासि ?*। यदि न कुप्यसि तदा किञ्चिद्वच्मि । तत्त्वतस्तव पुण्यान्मदीयं पुण्यं महीतले महीयः। यतः
१३२. सम्पत्ती नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्ये दानमत्यल्पमपि लाभाय भूयसे । 10 इति युक्तियुक्तेन वाक्येन तस्या गर्व निराचकार ।
९५) सिद्धराजस्तु समुद्रोपकण्ठवर्ती एकेन चारणेन१३३. को जाणइ तुह नाह चीतु तुहाल" चक्कवइ । लहु" लंकह लेवाह मग्गु निहालइ करणउत्तु ॥
*इति स्तूयमाने, द्वितीयेन चारणेनोक्तम् - १३४. धाई धौअइ पाय जेसल जलनिहि ताहिला। तई जीता सवि राय एकु विभिषणु मिल्हि म हु॥ 15 ९६) एवं तत्र यात्रायां व्यापते" राज्ञि, 'छलान्वेषिणा यशोवर्मणा मालवकभूपेन गूर्जरदेशे'
उपद्रूयमाणे सान्तूसचिवेन 'त्वं कथं निवर्त्तसे?' इति प्रोक्तः, स" राजा-'यदि त्वं खखामिनः सोमेश्वरदेवयात्रायाः पुण्यं ददासी'त्युदीरितस्तचरणौ प्रक्षाल्य तत्करतले तत्पुण्यदाननिदानं जलचुलुकं निक्षिप्य तं "राजानं निवर्तयामास। श्रीसिद्धराजः पत्तनमुपेत्य सान्तूमालविकनृप
योस्तं वृत्तान्तमववुध्य क्रुद्धं नृपं मन्त्री एवमवादीत्-'खामिन ! यदि मया दत्तं तव सुकृतं याति, 20 तँदा तस्य सुकृतमन्येषामपि पुण्यवती सुकृतं मया भवते प्रदत्तमेव । अथापरं" येन केनाप्युपायेन
परचक्रं वदेशे प्रविशद्रक्षणीयमेवेति एवं वदता तेन नृपतिरनुनीतः । ततस्तेनैवामर्षेण मालवमण्डलं प्रति प्रतिष्ठासुः सचिवान् शिल्पिनश्च सहस्रलिङ्गधर्मस्थानकर्मस्थाये नियोज्य, त्वरितगत्या तस्मिन्निष्पद्यमाने नृपतिः प्रयाणकमकरोत् । तत्र जयकारपूर्वकं द्वादशवार्षिके विग्रहे सञ्जायमाने सति कथंचित् धारादुर्गभङ्गं कर्तुमप्रभूष्णुः 'अद्य मया धाराभङ्गानन्तरं भोक्तव्यमिति
1 रालोक्य । 2 P याचमाने। 3 BP अनुयुक्ता। 4 BP मया। 5 BP शतानि; D शतान्तरः। 6 AD ह्यस्तन०। 7 P दिने। 8 D नास्ति 'अकृतपुण्या'। 9 A मप्यतिथये। 10 'या वं' नास्ति BPL 11 'बाहुलोडकर' इत्येव A.DI 12 BP सपर्यया। * एतत्पाठस्थाने AD 'श्रीसोमेश्वरं पूजितवती सा कथं मदीयपुण्यलब्धेच्छासि ।' एतादृशः पाठः। 13 AD परं यदि। 14 BP मम। 15 P नास्ति। 16 'युक्ति' नास्ति D17-18 सर्वकषं गर्व विससर्ज BPI 19 D चीत। 20 D तु हालेह। 21 D लड। * अस्याः पंचयाः स्थाने D पुस्तके 'इत्यादि स्तूयमानोऽभवत् ।' इत्येव वाक्यं विद्यते। अनिमा गाथापि तत्र नास्ति। 22 AB 'चैवं' इत्येव । 23 A धाईड। 24 A पाइ। 25 BP लईया। 26 P एक्क; B इकु। 27 AD व्यावृत्ते । १-१ एतदकान्तर्गतपाठस्थाने BP 'मावलकराज्ञा छलान्वेषिणा गूर्जरमण्डले' एष पाठः। 28 BP विज्ञप्तः। 29 BP नास्ति 'स राजा'। 30 AP .चुलकं। 31 'तं राजानं' स्थाने BP 'मालवराजानं यशोवर्माणं'। २-२ एतदन्तर्गतपाठस्थाने A प्रतौ 'ततः श्रीपत्तनगतं श्रीसिद्धराजं तद्वृत्तान्तावगमनेन क्रुद्धं'; D पुस्तके च 'ततः श्रीसिद्धराजस्तद्वृत्तान्तोपगमनेन क्रुद्धस्तं' एतादृशः पाठः प्राप्यते । 32 BP नास्ति । 33 AD यन्। 34 AD ततः । 35 एते शब्दाः BP न सन्ति। 36 P 'एव' नास्ति । 37 AD नास्ति 'अथापरं'। 38 BP निवारणीय० । 39 'एवं' न ADI 40 BP 'ततः' नास्ति। 41 D 'प्रति' नास्ति। 42 P एतत्पदं नास्ति; D स्वजयः। ३-३ एतदकान्तर्गतं वाक्यं न विद्यते ADI
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org