________________
10
प्रकाशः]
सिद्धराजादिप्रबन्धः । *कृतप्रतिज्ञो दिनान्तेऽपि तत्कर्तुमक्षमतया सचिवैः काणिक्यां धारायां भज्यमानायां पत्तिभिः परमारराजपुत्रे विपद्यमाने-इत्थं प्रपश्चात् नृपः प्रतिज्ञामापूर्य अकृतकृत्यतया पश्चाद्व्याधुटितुमिच्छुर्मुञ्जालसचिवं ज्ञापयामास । तेनापि त्रिकचतुष्कचत्वरप्रासादेषु निजपुरुषान्नियोज्य धारादुर्गभङ्गवार्तायां क्रियमाणायां तद्वासिना केनापि पुरुषेण 'दक्षिणेप्रतोल्यां यदि परबलं ढोकते तदैव दुर्गभङ्गो नान्यथेति' तद्वाचमाकर्ण्य स विज्ञप्तः सचिवस्तं व्यतिकरं राज्ञे गुप्तविज्ञप्तिकया 5 निवेदयामास । राज्ञापि तद्वृत्तान्तवेदिना तत्रैव ढौकिते सैन्ये दुर्गमं 'दुर्ग विमृश्य यशःपटहनाग्नि बलवति दन्तावले समधिरूढः, सामलनाना आरोहकेण पश्चाद्भागेन, त्रिपोलिकपाटद्वये आहन्यमाने लोहमय्यामर्गलायां भज्यमानायां बलाधिकतयान्तस्युटितात्तस्माद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां पपात । स 'गजः सुभटतया तदा विपद्य वडसरग्रामे खयशोधवल एव यशोधवलनामा विनायकरूपेणावततार ।
१३५. सिद्धिस्तनशैलतटीपरिणतिदलितद्वितीयदन्त इव । विभ्राणो रदमेकं गजवदनः सृजतु वः श्रेयः॥ इति तदीया स्तुतिः । इत्थं दुर्गभङ्गे सूत्रिते सति समराधिरूढं यशोवर्माणं पद्भिर्गुणैराबध्य" तत्र निजामाज्ञां जगन्मान्यां दापयित्वा यशोवर्मरूपया प्रत्यक्षयशःपताकया रोचिष्णुः श्रीपत्तनं प्राप। [८९] *क्षुण्णाः क्षोणिभृतामनेन कटका भग्नास्यधारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । 15
आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमेधिष्यते ॥ [२०] *क्षितिधव भवदीयैः क्षीरधारावल: रिपुविजययशोभिः श्वेत एवासिदण्डः ।
किमुत कवलितैस्तैः कजलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति ॥ ९७) "प्रतिदिनं सर्वदर्शनेष्वाशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः" श्रीसिद्धराजमासाद्य नृपेण दुकूलदानादिभिरावर्जितास्तैः सर्वैरप्यप्रतिमप्रति-20 भाभिरामैर्द्विधापि पुरस्कृतो नृपतये श्रीहेमचन्द्रसूरिरित्थमाशिष" पपाठ१३६. भूमि कामगवि ! खगोमयरसैरासिञ्च रत्नाकराः ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भी भव ।
धृत्वा कल्पतरोदलानि सरलैर्दिग्वारणाः! तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥ अस्मिन्काव्ये निःप्रपञ्चे प्रपञ्चयमाने तद्वचनचातुरीचमत्कृतचेता नृपस्तं प्रशंसन् , कैश्चिदसहिष्णुभिः-'अस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्ता' इत्यभिहिते राज्ञा पृष्टाः श्रीहेमचन्द्राचार्या:-25
* एतच्चिद्वान्तर्गतपाठस्थाने D पुस्तके एतादृशः पाठो विद्यते- 'सचिवैः पत्तिभिः परमारराजपुत्रैः पञ्चशतीभिर्विपद्यमानैः राज्ञः प्रतिज्ञा "दिनान्तेऽपि "पूरयितुमक्षमैः कथंचित्तस्यां कणिकामयधाराभङ्गेन पूरितायां राजा-' 13 एतान् शब्दान् विहाय A आदर्शेऽपि एष एव पाठः । 1 AD 'दक्षिण' नास्ति । 2 ABD तत्र । 3 A. दुर्गमन्तर्दुर्गतं; B दुर्गमदुर्गमं; D दुर्गमन्तर्दुर्गम । 4 AD मयार्गलायां। 5 AD 'तस्मात्' नास्ति । 6 P नास्ति। 7 D 'स गजः' नास्ति । 8 P विहाय 'तदा' नास्ति । 9 AD सिद्धेः। 10 AB परिणिति; P परिणत। 11 P रदन। 12 P नास्ति वाक्यमिदं। 13 BP निबध्य । * एतस्पघद्वयं केवलं P प्रतौ लभ्यते। 14 P इति प्रतिः। 15 D आहूतेषु। 16 B .चन्द्रसूरिमुख्याः । 17 AD नृपायेत्याशिर्ष श्रीहेमचन्द्रः।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org