________________
६०
प्रबन्धचिन्तामणिः ।
Sपुरा श्रीजिनेन श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यदूव्याख्यातं तज्जैनेन्द्रव्याकरणमधीयामहे वयमिति वाक्यानन्तरम्, 'इमां पुराणवार्त्तामपहायास्माकमेव सन्निहितं' कमपि व्याकरणकर्त्तारं ब्रूत' इति तत्पिशुनवाक्यादनु नृपं प्राहु:'- 'यदि श्री सिद्धराजः सहायीभवति तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं रचयामः ।' अथ नृपेण 'प्रतिपन्नमिदं निर्वहणीयमित्य5 भिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः । नृपेण' तु 'यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरीं समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये' प्रवेशं करिष्यामः ।' इति राज्ञः प्रतिश्रवमाकर्ण्य मुञ्जालनाम्ना" मन्त्रिणा प्रधानवृत्तिं मुञ्चता किमिति राज्ञा निर्बन्धपृष्टेन -
१३७. मा स्म सन्धि विजानन्तु मा स्म जानन्तु विग्रहम् । आख्यातं " यदि शृण्वन्ति भूपास्तेनैव पण्डिताः ॥
इति नीतिशास्त्रोपदेशात्खबुद्ध्यैव खामिना प्रतिज्ञातोऽयमर्थः । सर्वथाऽऽयतौ न हित' इत्युक्तम् । 10 नृपस्तु प्रतिज्ञाभङ्गभीरुः" "वरमसून परिहरामि न तु विश्वविदितं प्रतिश्रुतमिति नृपेणोक्ते" मन्त्री दारुमयीं क्षुरिकां विधायें पाण्डुवर्णसर्जरसेन तां" पिहितां पृष्ठासनस्थस्य यशोवर्मणः करे समर्प्य तदग्रासनस्थो नृपतिः श्री सिद्धराजः परमोत्सवेन श्रीमदणहिल्लपुरं प्रविवेश । प्रावेशिकमङ्गलव्याकुलतानन्तरं नृपेण स्मारिते व्याकरणकरणवृत्तान्ते, बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि पैंत्तने समानीय श्रीहेमचन्द्राचार्यैः श्री सिद्ध हेमाभिधानं अभिनवं 15 पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थैप्रमाणं संवत्सरेण रचयांचक्रे । राजवाह्यकुम्भिकुम्भे तत्पु
।
$ अन्त्र Dd आदर्शे निम्नलिखितः समधिकः पाठ उपलभ्यते - 'कैश्चिदसहिष्णुभिर्न मेने । हेमचन्द्रनामा शिष्यः कदाचिन्नवलुञ्चितशिरा जलविहरणाय व्रजन् गजभयात्सौधभिन्तिस्थितो गवाक्षस्थेनालिगपुरोहितेन सारिणा पराभूतः । गुरवो विज्ञप्ताः । तैरुक्तो 'मिथ्या दुःकृतं देहि' । तद्दुःखेन निःसृतोऽन्यगच्छीय देवचन्द्र पद्माकराभ्यां सह श्रीकाश्मीरं प्रति । मार्गे नाडोलग्रामे सप्तमोपवासे श्रीसरस्वती प्रसन्ना जाता । निजमूर्तिर्दर्शिता । मित्रयोर्निवेदिते लोकसप्तशत्या ग्रामो वर्णितः । मित्रद्वयस्य कार्यसिद्धिहेतोः स्तम्भतीर्थे प्रविशतः केनापि देशान्तरिणाकार्य विद्या समर्पिता । इत्युक्तं च- 'मम मरणसमये मम शबोपरि त्रिभिनभिमण्डले मन्त्रः स्मरणीयः । शबो वरं दास्यति' । एवं कृते श्मशाने मध्यरात्रौ शबेनोत्थाय वरो दत्तः । श्रीहेमचन्द्रेण राजप्रबोधो याचितः । देवचन्द्रेण हस्तसिद्धेशकृष्टिविद्या । पद्माकरेण पाण्डित्यं । अन्नान्तरे कृतकृत्यो हेमचन्द्रो वलितः । कालभैरवीयमध्ये चण्डिकाप्रासादे विश्रान्तस्तत्र लघुभैरवानन्दः शिष्यपञ्चशतीवृतः समेत्य, 'रे रे चण्डे प्रचण्डे मह्यं मोदकान् देही' ति भणिवा सुवर्णमयकर्परमग्रे मुक्तं । देव्या मोदकैर्भूतं । तेन सर्वेषां तेऽर्पिताः । हेमचन्द्र स्यापि 'हे शिष्य त्वमपि गृहाणे'त्युक्ते तेन तस्यापि करौ स्तम्भयित्वोक्तं 'यद्यस्ति सखं तदा त्वं भक्षयेथाः' एवमुक्ते चरणयोः पतितः । ततः पतने आयातं श्रीजयसिंहदेवः सम्मुखमेत्य समानीय हेमचन्द्रं गजाधिरूढं प्रवेश्य च पुरोहित तिरस्कृतं सूरिं, राज्ञा गुरव उपरोध्य हेमचन्द्रस्य पदस्थापना कारिता । श्रीहेमचन्द्रसूरयोऽष्टम्यां चतुर्दश्यां च श्रीजयदेवभवनं प्रयान्ति । पौषधागारे श्रीस्थूलिभद्रचरितं वाचयन्तः पुरोहितेन राज्ञोऽग्रे उपहसिताः - 'महाराज ! कोयमसत्प्रलापः ? सर्वरसभोजने पूर्वपरिचित वेश्यागृहे कामनिग्रहः । परं किं क्रियते भवद्वल्लभाः ।' राज्ञोक्तं- 'आचार्या अत्र समेष्यन्ति तदा वक्तव्यं परोक्षे न ।' सूरिध्वागतेषु राज्ञोकं - 'किं किं वाचयन्तो वर्तध्वे यूयं ?" सूरिभिः समग्रमपि संक्षेपतः स्थूलिभद्रचरितं कथितं । आलिगेनोक्तं- 'महाराज !
[ तृतीयः
विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥
Jain Education International
गुरुभिरुक्तं- 'सिंहो बलीयो द्विरद' इत्यादि । आलिगेनोक्तं- 'अस्माकमेव शास्त्राणि पठित्वास्माकमेव पतयः संजाताः ।' गुरुभिरुक्तं'जैनेन्द्रव्याकरणं किं भवदीयं यत्पुरा श्रीजिनेन...'
1 AD οजैनव्या० । 2 AD तद्वाक्या । 3D सन्निहितं नृपं । 4D ते प्राहुः । 5P पदं प्रापुः । 6 AD ततो यशो० । 7 BP नास्ति । 8 BP नास्ति । 9A प्रस्ताव० । 10 'नाम्ना' नास्ति AD 12 BP • देशेन स्वामिना । 13 BP नास्तीदं पदं । 14-15 एतत्पदद्वयस्थाने AD 'ततो' इत्येव । 17 BP नृपवचनात् । 18 B निर्माय; AD नास्ति । 19 P सर्वर०; B गुर्जर० । 20 AD नास्ति । 22 'व्याकुलता' नास्ति AD 23D 'करण' नास्ति । 24 AD तद्वेदि० । 25 AD सह । 26 AD नास्ति । 27 AD हेमाचा० । 28 AD नास्ति । 29 B निर्बन्ध०; P नास्ति ।
11A अख्यातं । 16 D प्रतिश्रव । 21 BP • पत्तनं ।
For Private & Personal Use Only
www.jainelibrary.org