Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३।४३-४४]
३१९
निबन्धनादपि स एवायमित्यभेदसमारोपवतः प्रत्यभिज्ञानादर्थापत्तेर्वा वैदिकानां यदि नित्यत्वपरिकल्पनं प्रत्यागमानामपि भवेत् तदविशेषात् इत्यपौरुषेयतया तेषामपि धर्माद प्रामाण्यात् "धर्मे चोदनैव प्रमाणम्" [मी० इलो० चो० श्लो० ४] ' इत्यवधारणमनवधारणप्रयुक्तमिति न तेषां ततो नित्यत्वप्रतिपत्तिः तदागमवतामनित्यत्वाभ्युपगमेन बाधनात् । न हि वैदिकेष्वपि स्यात् "लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दृषितं स्यात" [ प्रमाणवातिकालं ० ३।७१] इति न्यायात् तत्रापि तेषां तदभ्युपगमभावाच्च । तन्न प्रत्यभिज्ञानादेः शब्दे नित्यत्वप्रतिपत्तिः । आत्मादौ तु ततस्तत्परिज्ञानमनुपद्रवत्वादिति न किञ्चिदसमञ्जसमासज्यते । कथं पुनरसति नित्यत्वे शब्दस्य प्रामाण्यमिति चेत् ? क एवमाह - तस्य प्रामाण्यमिति, सम्यग्ज्ञानस्यैव तत्त्वात्, शब्दस्य तु तत्त्वं तत्कारणत्वेनोपचारात् । न च तद्धेतुत्वमपि नित्यत्वात् अपि तु तदर्थवेदिपुरुषपूर्वकत्वात् । एतदेव दर्शयन्नाह -
वाचः प्रमाणपूर्वायाः प्रामाण्यम् । इति ।
प्रवचनप्रस्तावः
प्रमाणमिह वागर्थवेदिनः पुरुषस्य ज्ञानं तत्पूर्वाया वाचो वचनस्य प्रामाण्यं न नित्यत्वापरनामधेयादपौरुषेयत्वात् । अत्रैवोपपत्तिमाह
वस्तु सिद्धये । स्वतः सामर्थ्यविश्लेषात् स्रङ्कतं हि प्रतीक्षते ||४३|| इति ।
स पुनर्बहुधा लोकव्यवहारस्य दर्शनात् । इति ।
सङ्केतः । पुनरिति वितर्के । बहुधा कथितेन प्रतिपत्तिप्रकार बहुत्वेन बहुप्रकार इत्यर्थः । कुत एतत् ? तथैव लोकव्यवहारस्य तत्प्रतिरूपस्य दर्शनादुपलम्भादिति ।
साम्प्रतं वाच्यवाचकयोर्विकल्पेनापि सङ्केतस्य भेदं दर्शयन्नाह -
५
१ चोदना लक्षणोऽर्थो धर्मः' - जैमिनि० १|१|२| चोदनैव प्रमाणं चेत्येतद् धर्मेऽवधारितम्' मी० श्लो० । २ एभित्यैभिति च श्रा० ।
१०
वस्तु वागर्थ एव तस्य सिद्धिः ज्ञप्तिः तदर्थं हि यस्मात् सङ्क ेतं समयं प्रतीक्षते वाक्, अतः तत्पूर्वाया एव तस्याः प्रामाण्यम् । तत्प्रतीक्षत्वमपि कुतस्तस्या इति चेत् ? स्वतोऽन्यनिरपेक्षत्वेन सामर्थ्यस्य वस्तुसाधनशक्तेः विश्लेषादभावात् । ननु समयप्रतिपत्तिरपि शब्दस्य शब्दादेव, तस्यापि समयप्रतीक्षत्वे तत्रापि तत्प्रतिपत्तिरन्यतः शब्दात्, तत्राप्यन्यतस्ततः इति परापरशब्दप्रतीक्षायामेव कालोपक्षयान्न प्रकृते तत्प्रतिपत्तिर्भवेत् । तस्य तदन- २० पेक्षत्वे तु सिद्धं स्वतोऽपि सामर्थ्यम्, अन्यथा ततस्तत्प्रतिपत्तेरसम्भवात् । तथा च शब्दान्तरस्यापि तदविरोधाद् व्यर्थं तत्प्रतीक्षणमिति चेत्; न; शब्दादेव तत्प्रतिपत्तिरिति नियमाभावात् । भवति हि बालकादेर्वृद्धव्यवहारदर्शनादपि पदतदर्थादिसम्बन्धप्रतिपत्तिः । कस्यचित् जन्मान्तरसंस्कारोन्मीलनादपि अश्रुतपूर्वस्याख्यानकृतोऽपि दर्शनात् । कस्यचित् स्वबुद्धिबलादपि यथा पाणिने :- 'आदैचो वृद्धि:' इति, अदेङ् गुणः' इति, "वृद्धिरादैच् [पा० सू० २५ १|१|१] इति "अदेङ् गुणः " [ पा० सू० १ १ २] इति च तेनैवाभिधानात् । यथा वा तत्रैव पूज्यपादस्य भगवतः ऐबिति 'एबिति च “आजै” [ जैनेन्द्र० १ १ १५ ] इति “अदेङ प्” [ जैनेन्द्र० १।१।१६ ] इति च तस्यैव वचनात् । तदेवमनेकधा समयप्रतिपत्तिसम्भवेनोपपन्नं तत्प्रतीक्षयैवार्थप्रत्यायकत्वं वचनस्य । तदनेकत्वमेव दर्शयन्नाह -
१५
३०

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538