Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 455
________________ न्यायविनिश्चयस्य पश्चादनुपलम्भेऽपि भाग पृष्ठ श्लो०सं० १ ३४३ ७८ १ ४४४ १२० भाग पृष्ठ श्लोसंग १ ४८७ १३५ भासते केवलं नो चेत् भिन्नमन्तर्बहिः सर्व 1२ १०६ ७८ भूतानामेव केषाञ्चित् भेदज्ञानात्प्रतीयेते ३४० ५६ भेदिवद्धर्मिणः कृत्वा २५३ २ भेदसामर्थ्यमारोप्य १ ४३५ ११८ २ ७३ ४७ २३३ २०३ भेदानां बहुभेदानां . १ ४७६-४८८ १२६ पारम्पर्येण साक्षाच्च पारम्पर्येण साक्षाद्वा पीतदोषास्रवाकारो पुरुषातिशयो ज्ञातुं पूर्वपक्षमविज्ञाय प्रकाशनियमो हेतोः प्रकीर्ण प्रत्यभिज्ञादौ प्रकृताशेषतत्त्वार्थप्रज्ञाप्रकर्षपर्यन्तप्रज्ञा येषु पटीयस्यः प्रतिक्षणं विशेषा न प्रसज्येतान्यथा तद्वत् प्रसिद्धाशेषतत्त्वार्थप्रस्फुटं विपरीतं वा प्रामाण्यं कथमक्षादौ प्रामाण्यं नागृहीतेऽर्थे प्रामाण्यं यदि शास्त्रप्रायशोऽन्यव्यवच्छेदे प्रायशो योगिविज्ञानप्रायेणैकस्य ताद्र प्यं प्रोक्षितं भक्षयेन्नेति २६३ ३४ ३५९ ८३ २३४ २०८ २२० १८८ २ २१९ १८६ ४९१ १४३ १ २२६ २२ भेदाभेदव्यवस्थैवं भेदाभेदात्मनोऽर्थस्यभेदाभेदौ प्रकल्प्येते भेदिनां प्रत्यभिज्ञति भेदेऽपि वस्तुरूपत्वान्न भेदो वा सम्मतः केन भ्रान्तेः पुरुषधर्मत्वे २ १६० १३४ १ ४८१ १२८ २ १७४ १५४ २ ९८ ६४ १ ३२६ ६२ २ २९४ २३ २ ३३४ २ २८५ २ २२३ २ ३४७ ६१ २ ३४९ ६५ २ ३६७ ९२ १ ४८६ १३३ १ ४८९ १३९ फलाभावादशक्तश्च ३२० १ २९४ ४४ मणिभ्रान्तेरपि भ्रान्तौ २ २८१ १५ मलैरिव मणिर्विद्धः १ ४८१ १२७ मार्गस्तद्विषयश्चेति २ २४६ २१६ मानं वस्तुबलादेव मिथस्तत्त्वं कुतस्तत्र १ ५३३ १६८ मिथ्याज्ञानमनात्मज्ञं २ १४७ ११८ मिथ्याज्ञानादनिर्मोक्षः मिथ्यात्वं सौगतानां मिथ्याप्रत्यवमर्शेभ्यो २ ७१ ४२ मिथ्याभयानकग्रस्तैः मिथ्याविकल्पकस्यैत मिथ्याविकल्पविज्ञान२ १०४ मिथ्यकान्तप्रवादेभ्यो मिथ्योत्तराणामानन्त्यात् ३३८ मोक्षज्ञानात् प्रवर्तन्ते ૨૮ ૨ १ ३८९ ९६ यतस्तत्त्वं पृथक् तत्र १ ४०४ १०२ यत्तावत् करुणावत्त्वात् २ ११४ ८७ यथा कार्य स्वभावो वा यथा क्षणक्षयेऽणूनां २ १४६ | यथा चैतन्यमन्यत्रे२ २२४ १९५ | यथाऽजनकजन्येषु २ १६७ १४०।। यथार्थमयथार्थ वा २ ११२ ८५ यथानिश्चयनं तस्य ५४ २ २६६ ८ बभूवेति वयं तावद्बहु बलीयस्यबलीयस्त्वात् बहुभेदं श्रुतं साक्षात् बाधकासिद्धेः स्पष्टाभात् बालानां हितकामिनामतिबुद्धः शुद्धः प्रवक्तेति बुद्धिपूर्वैर्यथा तत्त्वं बुद्धेः पुरुषतन्त्रत्वे १८७ १६३ Mrrrror २ २३४ २०७ २ ३२८ ५५ य २ २६९ ११ २ १९० १६६ २ १६३ १३७ भावनादभ्युपैति स्म भावनापाटवाद् बुद्धेः भावान्तरसमारोपेऽभाविभावोऽभावश्च वृत्तीनां २ ११८ १ २८२ २ ५३ ८९ ३९ २६

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538