Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
भाग पृष्ठ
भाग पृष्ठ निरोधः शान्तता प्रणीतता [ ]२ ३४६ निर्विकल्पके त्ववयवावयविनोः
पक्षपातश्च चित्तस्य [प्रश. व्यो. पृ. ६९९] १ ४१९ [प्र. वार्तिकाल. १।२१२] १ ३६ निर्विकल्पकं दर्शनं [
पक्षाङ्गत्वेऽप्यबाधत्वा... निश्चितेऽपि वस्तुनि [बृहदा. २।४।५] २ ३३४
[प्र. वा. ४|१८७] २ ८४ निश्चयो न हि सर्वेषाम्
परमाणूनामियं नीलाकारता [प्र. वार्तिकाल. २।४१०] १ २७६
[प्र. वार्तिकाल. २।२२४] १ ११७ निष्कलं निष्क्रिय शान्त [श्वेता. ६।१९] १ ४६६
परमार्थतस्तु तदतदाकारम् निष्पत्तरपराधीनम् [प्र. वा. २।२६]
[प्र. वार्तिकाल. २।३०७] १ २६७ ११५२७; ११३८७; २।१८३; २ २५३ - परमार्थतस्तु सकलं निष्पन्नकरुणोत्कर्षः[प्र. वा. १११३३] २ २६१
[प्र. वार्तिकाल. २।२४९] १ १३५ नोलादिचित्रनिर्भासः [प्र. वा. २।२२०] १ ४३०
परमार्थस्तु विज्ञानं नीलादिरूपस्तस्यासौ [प्र. वा. २।३२८] १ ३०५
[प्र.वार्तिकाल.२।२४९] १।१०३; १ १७७ नीलादिसुखादिकमन्तरेणापरस्य
परमार्थंकतानत्वे [प्र. वा. ३।२०६] २ ३२० [ ] १ २४६
परमेश्वरस्तु अविद्याकल्पितात् नीलान्न व्यतिरेकेण [प्र. वार्तिकाल. ३।३७७] १ २९२
[ब्र. भा. १।१।१७] १ ३५०
पररूपं स्वरूपेण [प्र. वा. स्व. ७०] १ ४८० नेति ब्रूमः; निरंकुश ह्यनेकान्तं
[ब्रह्म. शां. २।२।३३] १ ४७७ | | पररूपं स्वरूपेण [प्र. वा. ३६७] २ ४९ नेदं कारणावधारणमेतावत्
परस्परविरुद्धयोरेकत्रासम्भवात् [न्यायभा. १११।४] १ ५३६
] २ ९५ नेदृशानां विप्रतिषिद्धार्थानाम्
परस्परवियोगेन समानकालयोरपि । [ब्रह्मसि. पृ. ६३] १ ४५२ [प्र. वार्तिकाल. ] १ २६४ नेह नानास्ति किञ्चन
परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टम् .. [बृहदा. ४।४।१९] १।१७५, २ १६
१ ५०८ नेह नानास्ति किञ्चन
परितुष्ट[:]क्षणो यस्य बृहदा. कठो. ४।११] १।४३८; १ ४५८ [प्र. वार्तिकाल. १।२०३] २ ३४६ नैकस्मिन्नसम्भवात् [ब्रह्मसू. २।२।३३] १ ४७६ . परेण तदभावेऽपि दृश्यते इति नैकान्तः सर्वभावानां [ब्रह्मसि. २।२५] १ ४३७
]१ २७३ नैकाधिकरणत्वं चेत् ।
परोक्षात्मनो बुद्धिः [ ] १ १८८ [प्र. वार्तिकाल. १।२०३] २ २७०
परोक्षा नो बुद्धिः [ ] २ ३४४ नैतदेवं गुणकर्मसामान्यानां
पर्यायेण यथा चैको [प्रश. व्यो. पृ. ५०] १
मी. श्लो. शब्दनि. श्लो. १९८] २ ३१४ नैरात्म्यदृष्टस्तद्युक्तितोऽपि वा।
पश्चादवगतार्थस्य [ ] २ १८ [प्र. वा. १।१३९] १ ३१८ |
| पश्चिमस्तु पुरस्तनध्वनिनैष दोषः पृथक्त्वाग्रहणनिबन्धनस्य
__ [स्फोटसि. पृ. १३०] २ ३३१ [ ] १ ६७ पश्यन्न यं क्षणिकमेव [ ] १ ११० नैषापि कल्पना ज्ञाने [प्र. वा. २।४१९] १ २६४ | पश्यन्वा एतद् द्रष्टव्यं [बृहदा. ४।३।२३] १ १७७ न्यायमार्गतुलारूढ़म्
पश्यन् स्वलक्षणान्येक- [सिद्धिवि.प्र.परि.] १ ९८ हेतुबि. टी. पृ. १] १।३२१; १ ३६५ | पाण्याकाशविभागात् [
]२ १४१
[

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538