Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 505
________________ ४२६ न्यायविनिश्चयविवरणे भाग पृष्ठ भाग पृष्ठ युक्त्या यन्न घटामुपैति तदहं [ ] २ १४२ रूपादौ चक्षुरादीनां युगपज्जानानुपपतिर्मनसो २ १४१ [ मी. श्लो. शून्य. १८६] १ १८८ न्यायसू. १।१।१६] १ २२३ युगपदेकत्र बहूनि कर्माणि [ ]२ १४२ लक्षणयुक्त बाधासम्भवे युगपद्विषयसन्निधानादेव [प्र. वार्तिकाल. २।१७] १ २१९ [प्र. वार्तिकाल. २११३३] १ ८९ लक्षणयुक्ते बाधासम्भवे [प्र. वार्तिकाल. ३१७१] २ ३१९ ये कल्पयन्ति कवयः सुगतस्य [ ]१ ३९३ | लक्षणहेत्वोः [पाणिनि. ३।२।१२६] २ ११८ योगानुष्ठानादशुद्धिक्षये [योगसू. २।२८] २ २७२ लब्धरूपे क्वचित्किञ्चित् [ब्रह्मसि, २२] १ ३४५ योगिना च समाधानादुत्थि लिङ्गस्य तत्साध्यसम्बन्धस्य वा - [प्र. वार्तिकाल. ११३८] २ १७५ " ] १ ४७ योगिनां नित्येषु तुल्याकृतिगुण लिङ्गलिनिधियोरेवं [प्र. वा. २१८२ [प्रश. भा. पृ. १६८] १ ४५२ १।१९४, १।३३१, १ ४८३ योग्यदेशस्थिते [प्र. वार्तिकाल. २।१२६] १ १४२ लिङ्गात्मग्राहक मानमूहो [ ]२ ८२ योग्यः शब्दो विकल्पो वा लूनता नाम विच्छेदः [सिद्धिवि. परि. ५] २ ३२१ [प्र. वार्तिकाल. ४।१९७] २ ८९ योजनात्पूर्वे [प्र. वार्तिकाल. २।१४६] १ १५९ यो निःशेषपदार्थतत्त्वविषय- [ ] १ २८ वक्ता नहि क्रमं कश्चित् । यो मुक्तस्तस्य बन्धो न मी. श्लो. शब्दनि. श्लो. २८८] २ ३०० [प्र. वार्तिकाल. १।२०३] २ २७० वत्सविवृद्धिनिमित्तं [सांख्यका. ५७] २ २७३ यो यत्रैव स तत्रैव [ ] १ १३ वह्नरिव यदा भावभेद- [ब्रह्मसि. २११०] १ ४०८ यो यो गृहीतः सर्वस्मिन् वर्णोऽनबयवत्वात्त मी. श्लो. शब्दनि. श्लो. १७१] २ ३१० [मी. श्लो. शब्दनि. श्लो. २१३] २ ३०९ यो हि बद्धो न तस्य मोक्षोऽस्ति वर्धमानकभरुन [मी. श्लो. पृ. ६१३] १ ४३९ [प्र. वार्तिकाल. १।१९०] २ २६५ वस्तुन्युत्पत्तिभिन्ने च यो हि भावधर्म तत्र [प्र. वा. १।१९३] २ १४ मी. श्लो. शब्दनि.श्लो. २६७] २ ७४ वस्तुन्येष विकल्पः स्याद् रूपं रूपमितीक्षेत [प्र. वा. २।१७७] १ १९८ [ ] २।१३; २ ५० रूपरसगन्धस्पर्शवती पृथिवी वस्तुभेदे प्रसिद्धस्य [प्र.वा. ११४] १ ४०५ [वैशे. २।१।१४] २ २०९ वस्तुलेशस्य चाश्रयः [ ] २ २०० रूपस्पर्शयोश्च प्रतिनियत वस्तुस्वभावोऽयं यदनुभवः [ ]२ १६३ [प्रश. व्यो. पृ. ४४] १ १८३ वस्त्वसङ्करसिद्धिश्च रूपादयो घटस्येति [प्र. वा. १।१०४] १ १६९ मी. श्लो. अभाव. श्लो. २] २ १५२ रूपादिनापि रसादेरव्यभिचारो वाच्यवाचकसम्बन्ध- [ १ २७९ [हेतुबि. टी. पृ.८] २ १९७ वाताय कपिला विद्युदारूपादिशक्तिभेदानाम् [प्र. वा. १।१०२] १ १६९ [पा. महा. २।३।१३] २ ३२२ रूषादीनां प्रतिनियतशक्तिभेदम् १ १६९ वादिना साधने प्रयुक्ते स्वय- [ ]२ २३९ [प्र. वार्तिकाल. १।१०२] २ १६२ वादिनो गुणदोषाभ्यां [ ] २ २३५ रूपादेरसतो गतिः[प्र. वा. ३८] १ ४८७ वादिनोऽनेकतक्तौ [सिद्धिवि.परि.५] १ ३७६ रूपादेश्चेतसश्चैव [प्र. वा. २।५३२] १ ३५४ । विकल्पमन्तरेणापि [प्र.वार्तिकाल. १४] १ ९३

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538