Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४२८
न्यायविनिश्चयविवरणे
भाग पृष्ठ
भाग पृष्ठ व्यर्थकत्वादशक्यत्वात्
शीघ्रवृत्तेरलातादेः [प्र. वा. २।१४०] १ १४७ [प्र. वार्तिकाल. ३।३३०] १ २६० श्रवणग्राह्यतायां तु[
२ ३१३ व्यवसायात्मकं ज्ञानं न्यायसू ० ११११४]
श्रुतमस्पष्टतर्कणम् ।
]२ १८७ ११९२; १।१८०; १।१९८; ११३७०,
[त. श्लो. पृ. १।२०] २ ३६० २१८७;२ १६७ श्रोता ततस्ततः शब्द- [मी.श्लो. शब्दनि. व्यवसायात्मनो दृष्टः
श्लो. १७६]
२ ३१२ [सिद्धिवि. परि. १] १।४९३; १ ५२१ व्यवस्यन्तीक्षणादेव [प्र. वा. २।१०७] २ १७२ । संयोगस्य द्रव्यारम्भं [ ] १ ४१३ व्यवहारमात्रमिदम् [ ] १ २७६ / संयोगस्यैव ह्येवं धर्मों [ ] १ ३६९ व्यवहारमात्रमविचारिततत्त्वतापि
संयोगानां द्रव्यम् [वैशे. सू. १।१।२७] २ १३३ [प्र. वार्तिकाल. ४११२] १ २५० संयोग्यादिषु येष्वस्ति [प्र. वा. ४।२०३] २ १९७ व्याख्यातारः खल्वेवं
संयोज्यग्रहणं हि कल्पना [प्र. वा. स्व. ११७२] २ ६५
[प्र. वार्तिकाल. २१४६] १ १५९ व्याख्यातारो हि क्रीडाथै [ ]१ ५४ संवादः प्रत्ययः [प्र. वा. १४] १ ७३ व्यापृतं चार्थसंवित्तौ
संवित्तिभेदः सिद्धोऽत्र [ ] १ २८७ मी. श्लो. शून्य. १८४] १ १८८ संवेदनं न पूर्व तत् व्यावृत्ताश्च परस्परम् [सिद्धिवि. परि०३] १ ४४१ [प्र. वार्तिकाल. १।२०५] २ १२५ व्यावृत्तबुद्धिहेतुत्वाद् [ ] १ १२३ संवेदनेन बाह्यत्वव्येत्युदेति विशेषात्तु [आप्तमी.श्लो. ५७] १ ४३७ [प्र. वार्तिकाल. ३।३३१] १ ३९६
संवेदनमात्मनि [ ] १ २७० शक्तिः कुतोऽसतां ज्ञानात्
संवृत्यास्तु यथा तथा [प्र. वा. २१४] १ ३८६ [प्र. वा. २।४१७] १ २६३ संशयादिरहितत्वेन प्रतिशक्त्यनुरोधतः [मी. श्लो. आकृति. २६] २ ७८
] २ २३९ शक्यन्ते हि कल्पनाः [ ] १ १६९ संशयविषयोऽपि द्वयात्मा
[ब्रह्मसि. पृ. ६३] १ ४५२ शब्दं तावदनुच्चार्य [मी. श्लो. शब्दनि. श्लो. २५५] २६०; २ ३२१
संसृज्यन्ते न भिद्यन्ते [प्र. वा. ३१८६] १ ४७८
संहतौ हेतुता तेषाम् [प्र. वार्तिकाल.] २ १४७ शब्दा-(दिषु पञ्चा-)नामा- [सां. का. २८] १ ५३४ शब्दोऽपि प्रत्यभिज्ञानात्
संहृताखिलभेदोऽन्तः [ब्रह्मसि. १।३] १ ३१७ [मी. श्लो. शब्दनि. श्लो. ३३] २ ३०५
इ स इति स्मरणमयमिति [ ] २ ४१ शब्दोच्चारणसम्बन्ध- [मी. श्लो. शब्दनि.
स इमाल्लोकानसृजत् [ऐत. १।२] १ ४३८ श्लो. २५७] २ ६०
स ईक्षाञ्चक्रे स प्राण-[प्रश्नो. ६।३।४] १ ४६५
स एष नेति नेत्यात्मा शब्दो लिङ्गमाकाशस्य [वैशे. २।१।२७] २ २०९
[बृहदा. ३।९।२६] १।४५८; २ १६ शब्दो वर्तत इत्येवं [मी. श्लो. शब्दनि. श्लो. १७२]
२ ३१०
सकलाकारं वस्तु [ शरीरादौ च तद्विरहप्रतिषेधात्
सकलागमार्थविषय]२ २०८
न्योयवि. श्लो. ३८५] १ ४० शाबलेयोऽयमिति वा
स खलु
] २ ३३३ [मी. श्लो. आकृति. श्लो. ६९] १ ४५६ सङ्घातपरार्थत्वात् [सांख्यका. १७] २ २७३ शास्त्रं मोहनिवर्तनं [प्र. वा. ११७]
। सच बुद्धयाकारः स्वलक्षणमेव १।१०८: ११२७४; २ २८२
[प्र. वार्तिकाल, ४/१२] १ २५०

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538