Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 497
________________ ४१८ न्यायविनिश्चयविवरणे ३८ भाग पृष्ठ भाग पृष्ठ न तस्माद्भिन्नमस्त्यन्यत् [प्र.वा. २।१२६] १ १४३ न कारणं न कार्य च तत् [ ] १ ३१६ १ २७८ न घटे पिशाचस्य [ ] २ २५ न तस्य हेतुभिस्त्राणम् [ ] १ ३५७ न च क्लेश एव तपस्तस्य न तावदर्थवन्तं [मी. श्लो. [प्र. वार्तिकाल. शब्दनि. २६१] २६१; २ ३२२ न च तादृशा मोक्षेण न तावदिन्द्रियेणेषा [प्र. वार्तिकाल. १।२३४] २ ३४६ मी. श्लो. अभाव. श्लो. १८] २ १५१ न च ते बुद्धिगोचराः[ | न तेषामेव कारणत्वं नापि [ ] १ ४१२ न च द्वैविध्यमेवेति [मी. श्लो. वन. न तैर्विना दुःखहेतु- [प्र. वा. १।२२७] २ ३३९ श्लो. ३७] २ ४० नदीशब्दवाच्यो गर्तविशेषो... न च पर्यनुयोगः[मी. श्लो. शब्दनि. [ ] २ २०२ श्लो. ४३] २१३०६,२ ३०७ न दृश्यते यथाभावः न च पश्यति सन्तानं प्र. वार्तिकाल. [प्र. वार्तिकाल. ३।३३०] १ २६१ १।१९६] २।१२३,२ २६५ न नीलतज्ज्ञानयोरेकत्वं [ ]१ ३६० न च प्रदीपादीनां तादवस्थ्यम् न पश्यामः कचित्किञ्चित् १ १८१ [प्र. वार्तिकाल.] १ १८६ [सिद्धिवि. पृ. १२१] २ ३४ न च युगपदनेकविकल्प- [ ] १ ५२६ | न पश्यामः क्वचित्किञ्चित् [सिद्धिवि. न च वै सशरीरस्य [छान्दो. ८।१२।१] २ २८० परि. २] १।३८३;१।४१८; २ १३३ न च स एव प्रतिभासोऽर्थो [ ]२ ३ न पश्यामः प्रजापतिं [ न च सम्बन्धग्रहणे प्रमाणान्तरेण न पुनरविदितो [ ] १ २२८ [ ]२ २१३ । न पूर्व परत्र [प्र. वार्तिकाल. २।१२६] १ १४३ न च सम्बन्धो व्याप्य न पूर्वापरयोस्तेन [प्र. वार्तिकाल. ११५] १ ७५ [प्र. वार्तिकाल. १।२] १ ३६४ न प्रत्यक्षानुमानाभ्यां [प्र.वार्तिकाल.१।५] १ ७५ न चादृष्टार्थसम्बन्धः [मी. श्लो. शब्दनि. श्लो. २४२] २ ५६ न प्रतिनियतग्रहणमनया- [प्र.वा.२।३०८] १ २६४ न चानन्तस्वभावत्व- हितु.टी.पृ. १०५] १ ४४७ न प्रत्यक्षानुमानव्यतिरिक्तं[ ]२ ३६१ न चान्यो गौः प्रसिद्धोऽस्ति न भेदो वस्तुनो रूपं [ब्रह्मसि. २।५] मी. श्लो. आकृति. श्लो. ७१] १ ४५६ १।१७४; ११३४७; १ ४५७ न चापि स इति ज्ञानम् नभोदेशोभवेच्छोत्रं [मी. श्लो. मी. श्लो. आकृति. श्लो. ७१] १ ४५६ शब्दनि. ५९] २ ३२७ न चासन्निहितार्थास्ति [प्र. वा. २१५१७] १ १९६ न चेदं व्यवसायात्म- [सिद्धिवि. परि. १] १ ४९६ न यावदनुमानं प्रमाणं तावन्न प्रत्यक्षम् - न चैक दैकतैलजनित- [प्र. वार्तिकाल.] १ १८४ [प्र. वार्तिकाल. २।४२०] १ २६५ न चैकं प्रत्याख्यानं [स्फोटसि.पृ. ६८] २ ३२९ न रूपे श्रोत्रवृत्तितः न चैवं गम्यते तस्माद् [हेतु.टी.पृ.१०७] १ ४४९ [मी. श्लो. चोदना. श्लो. ११४] २ ३०९ नोऽर्थात् शाकटा. २।१।२२८] न लोकव्यतिरिक्तं हि न तस्य किञ्चिद्भवति । मी. श्लो. १।१।४ श्लो. २८] १ ५४२ [प्र. वा. ३।२७७] २ ११७ न विकल्पानुविद्धस्य [प्र. वा. २।२८३] १ २७३ न तस्य कश्चिजनको न [श्वेता. ६।९] १ ३५० | 1507 १

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538