Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४१०
न्यायविनिश्चयविवरणे
NI
भाग पृष्ठ
भाग पृष्ठ अविनाशोऽनुवृत्तिश्च[ हेतु.टी. पृ. १०५] १ ४४६ आत्मनि ज्ञानजनने [प्र. वा. २।२१] २ ३६ अविभागोऽपि बुद्ध्यात्मा [प्र.वा.२।३५४]
आत्मनि विज्ञाते सर्वमिदम् १२५२,१।२५३,१।२६८,१।३७०;
[बृहदा.४।५।६] १ ४६५ ११३८०;१।३९२,२।२१; २ ३६५ आत्मानं रथिनं विद्धि [कठोप. ३।३।४।२]२ २७६ अविसंवादः तस्मादात्मलाभात्
आत्मानुभूतं प्रत्यक्षं [प्र. वा. २।५४०] १ १९९ ] २ १४९ आत्मा स तस्यानुभवः
१ ३०५ अविसंवादनमभिप्रायनिवेदनात्
[प्र. वा. रा३२६] १ ३२३ [प्र. वा. १।३] २ २७ आत्मीयमेव यो नेच्छे- [प्र. वा. १।२५७] २ ३४३ अविशेषोक्तौ हेतौ न्यायसू.५।२।६] १ २२१ आत्मेन्द्रियसन्निकर्षात् [ ] १ १२४ अवेद्यवेदकाकारा [प्र. वा. २।३३०] १ ३०६ आत्मैवेदं सर्वम् [छान्दो. ७।२५।२] १ ४६३ अव्यवसितैरपि व्यवसायैः[ ]१ १९९ आदैजैप [जैनेन्द्र. १।१।१५] २ ३१९ अशक्तं सर्वम् [प्र. वा. २।४ ] १।३८६; २ १५७ आद्य चित्तमहेतुकं न भवति [ ]१ १२८ अशक्यत्वाच्च तृष्णायां [प्र. वा. १।२७६] २ ३३७ | आधिपत्यं विशिष्टानां । अशरीरं वा [छान्दो. ८।१२।१]
[मी. श्लो. शब्दनि. श्लो. ३०२]२ ११२ असङ्घटितदृष्टिश्च [प्र. वार्तिका. ४।१९८] २ ८९ आनन्दं ब्रह्मणो विद्वान्न [तैत्तिरी. २।९] २ २६८ असतश्चान्तराले यः [वाक्य. ११८६] २ ३३२ आनुपूर्वी च वर्णानां असतः प्रागसामर्थ्यात् [प्र. वा. २४६] २ २५७ मी. श्लो. शब्दनि. श्लो. ३०२] २ ३०८ असदभिधानमनृतम् [त.सू. ७।१४] २ २५६ आप्ति दोषक्षयं विदुः [ ] २ ३०३ असम्भवाद्विपक्षस्य [प्र. वा. ११२७५] २ ३३७ आभास एव च [ ब्रह्मसू० २।३।५०] १ ५३३ असाक्षात्करणाकारे
आभास एवैष जीवः [ब्र.शा. २।३।५०] १ ५३३ [प्र. वार्तिकाल.२।२४९] १ १०३ आम्नायतः प्रसिद्धिञ्च
१ ३१४ असिद्धः सिद्धसेनस्य [सिद्धिवि. परि. ६] २ १८१
[ब्रह्मसि. १।२] १ ४६० असिद्धस्य न सिध्यति
आरोपितो य आकारो
[प्र.वार्तिकाल. ४।१२] १ २४९ [सिद्धिवि. द्वि. परि.] २ १६१ अस्तीयमपि या [प्र. वा. २।३६२] १ १५६
आवरणं तर्हि परमाणूना
[प्र. वार्तिकाल. ११] १ ३३० अस्थूलमनल्प- [ बृहदा. ३।८1८] २ १८ अस्थूलमनवै (मनणु)[बृहदा.३।८.८] १ ३४९
आसिसिषादिविरहितः [ ] २ २१९ आहुर्विधातृ प्रत्यक्षम्
१ ३४७ अस्थूलमनवै ह्रस्वम् [बृहदा. ३।८।८] १ ४५८ ॥
ब्रह्मसि. २।१] १ ४६१ अहेतोर्नित्यतैवास्तु [प्र.वार्तिकाल.१।१३५]१ १२
आ आकस्मिकस्तर्हि सर्ववस्तूनां
| इत्यभिन्नं प्रतिभासं हि [हेतु. टी. पृ. ९] २ १९७
[प्र. वार्तिकाल. २।१४६] १ १५८ आकाशमास्वादयतः [ ] १ १७४ इदं तावदयं वर्णवादी प्रष्टव्यः आकाशश्रोत्रपक्षे तु
[स्फोटसि. पृ. ३३] २ ३२९ मी. श्लो. शब्दनि. ५६] २ ३२७
इदममरगुरुजंगौ महात्मा [ ]२ ११० आकाशस्यानन्ताः [त. सू. ५।९] २ ३१०
इदमित्यक्षविनम् [ ] १ ५२६ आचार्यवान् पुरुषो वेद
२ ३०१ इदमित्यादि यज्ज्ञानम् छान्दो. ६।१४।२] २ ३३४
[प्र. वार्तिकाल. २।२४३] २ १४ आत्मदर्शनबीजस्य [प्र.वा. १।१४३] १ ३५ इदं वस्तुबलायातम्_
२ ३४२
[प्र. वा. २।२०९] २ १६

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538