Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
४१२
न्यायविनिश्चयविवरणे
भाग पृष्ठ
भाग पृष्ठ एकस्य चावृतौ सर्व- [प्र. वा. ११८७] १ ३६८ कफप्रकृते रागः [
] २ १११ एकस्य नैकदेशोऽस्ति
कर्मजं लोकवैचिव्यं चेतना [प्र.वार्तिकाल. १।२३८] २ ३४०
[अभिध० को० ४।१] २ २९१ एकस्यानेकवृत्तिन [आतमी.श्लो. ६२] १ ४१५ कलशादर्थान्तरं तज्ज्ञानम् [ ] १ २१८ एकस्याप्यनेकनीलादि- [ ] १ ३७२ कल्पनापोढम् [प्र. समु. श्लो. ३] २ १८८ एकस्यार्थस्वभावस्य
कल्पनीयः स्वभावोऽन्यः [प्र. वा. ३।४२] २१६९; २००
तु० टी. पृ. १०५] १ ४४७ एकाकारोत्तरं ज्ञानम् [प्र. वा.२।३८०] १ २८५ | कल्पनीयाश्च सर्वज्ञाः - एकात्मसमवेतानन्तर-[ ] १ २१३ मी. श्लो. चोदना. इलो. १३५] २ २८६ एकान्ते न विभिन्ने च
कस्यचिकिञ्चिदेवान्त-[प्र. वा. २१३३६] १ ४०४ [हेतु. टी. पृ. १०५] १ ४४७ कस्यचित्तु यदीष्येत एकार्थक्रियाकारितयैकत्वं
[प्र. वार्तिकाल. ३।३५१] १ ४०२ [प्र. वार्तिकाल. ४।१९७] २ ८९ कस्यात्यन्तं सुखमुपनतं एकावयवसंयोगविनाशात् [ ]२ १३३
[उ० मेघदू० श्लो. ४६] २ २६३ एको देवः सर्वभूतेषु गूढः [श्वेता. ६।११]१ ५१४
काावयवशो वृत्तिः एवं ध्वनिगुणान् सर्वान्
[मी. श्लो. वन. ३३-३७] १ ४९९ [मी. श्लो. शब्दनि. श्लो. ३०१] २ ३०८
२।४० ६२ एवं परापरापेक्षादनवस्था
कारणसंयोगिना कार्यमवश्यं [प्र. वार्तिकाल. ३।३५१] १ ४०२ एवं यत्केवलज्ञानम्
[प्रश. भा. पृ. ६४] २ १३५ मी. श्लो. चो. श्लो. १४१] २ ३६७ कारणस्यैव मेघादेः [ ] २ २०१ एवं वा अरे अस्य महतो
कारणस्य शक्तस्य व्यापारवतश्च [ ]२ २१३ बृहदा. २।४।१०] २ ३००
| कार्यकारणभावाद्वा एवं सति कथं प्रमाणभूतः
[प्र. वा. ३।३०] १।५०१, २ १८० . . [ब्रह्म • शां. २।२।३३] २ ४७७ कार्यत्वात् सकलं कार्यम् एवञ्च सर्ववक्तृणां
[प्र. वार्तिकाल. ३१३५१] १ ४०२ । [मी. इलो. शब्दनि. २६३] २ ६२ कार्यनानात्वदृष्टेश्च [प्र.वार्तिकाल. १।१६२]२ १६१ एमवस्त्विति चेद् ब्रूया
कार्यवज्जगदपि-[ ] २ १२६ [मी. श्लो. शब्दनि. श्लो. २७०]२ ७४ | कार्यहेतोस्तु पक्षीकृते एष सर्वेषु भूतेषु [ . ] १ ४६४
हेतुबि. टी. पृ. १६] २ १५५
किं स्यात् सा चित्रतैकस्याम् ऐकान्तिकस्त्वभेदः स्याद्
[प्र. वा. २।२१०] १।३८९; २ १५४ ___ हेतु. टी. पृ. १०५] १ ४४७ कीटसंख्यापरिज्ञानम् [प्र. वा. १।३३] १ १७ ऐकान्तिकावनन्यत्वाद्
कुड्यं ममेयं दृष्टिर्हि [हेतु. टी. पृ. १०७] १ ४४९
[प्र. वार्तिकाल. २।४१०] १ २७६ ऐतदात्म्यमिदं सर्वे [छान्दो० ६।८।७] .
कृतन्निबन्धनं ज्ञानस्याकारवत्त्वं [ ] १ २५५ १।४६४,२।१६,२ ३४
कृतन्युदो बहुलम् [ ] २ २५०
कृतेनाकृतवीक्षणात् [ का पुनर्द्रव्यत्वनिमित्तो [ ] १ १२२ कृपया तन्नीतिरुद्योत्यते [ ] १ ४९ कणिका विषयस्य न दूषिका
केचित्तस्य शरीराच [बृहत्स्व ० श्लो. ५८] २ . २३८ | मी. इलो. १।१।४ श्लो. ४४] १ ५४२
कुड्य में
प्रवातिकाल
1१ .

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538