Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
अवतरणसूची
भाग पृष्ठ
भाग पृष्ठ तत्रापि प्रतिभासान्तर्गतमेव
तदवस्त्वभिधेयत्वात् । [प्र. वार्तिकाल. ३३३३३] १ ३९६ | तदाकारं हि संवेदनमर्थम् तत्राऽयमूर्ध्वता सामान्य- [ ]१ १२४
[प्र. वा. २।३०४] १ २४० तत्रावयवयोगित्व
तदाकारैकबुद्धिवेदने [मी. श्लो. वन, श्लो. ३५] २ ४० [प्र. वार्तिकाल. २।४८५] १ २२४ तत्रैकं गोत्वं बुद्धिवशात् [ ]१ १२१ | तदात्वसुखसंज्ञेषु [ ] २ ३३९ - तत्रैकस्याप्यभावेन [प्र. वा. २।२१३] १ २६८ | तदा भावप्रसिद्धौ च तत्रैव तद्विरुद्धार्थ- [प्र. वा. १।२७३] २ ३३८
[प्र. वार्तिकाल. ३।३३०] १ २६० तत्समानफलाहेतु [ ] १ १७० तदुक्तम् [शाबरभा. १।१।१८] २ ६० तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः
तदुपेक्षिततत्त्वार्थैः [प्र. वा. २।२१९] १ ३८ [ ]२ ९३ | तदेकान्तोऽर्पितान्नयात् तत्स्वभावग्रहाद्या धीः [प्र. वा. ३।७५] १ ४८१
[बृहत्स्व. श्लो. १०३] १ ४३७ तत्संसर्गात्तथात्वं चेत् ।
| तदेव च स्यान्न तदेव [बृहत्स्व. श्लो. ४२] २ २४९ [प्र. वार्तिकाल. २।३२९] १ २९६ | तदेतदतस्मिस्तद्ग्रहो भ्रान्तिः तथा च मुख्यः कारक व्यपदेशो [ ]१ ४१३
[ ]२ ३ तथा नाना क्रियाहेतू [ब्रह्मसि. २।९] १ ४९८ | तदेतत्प्रेयः पुत्रात् प्रेयो [बृहदा. १।४.८] १ ३१४ तथाभूतसत्वग्रहपरित्यजनाय
तदेतत् ब्रह्मापूर्वमनपदमनन्तरमबाह्यम् [प्र. वार्तिकाल. १।१९५] २ २६२
[बृहदा. २।५।१९] १ ३४४ तथा भिन्नमभिन्नं वा
तदेवान्यत्र नास्तीति मो. श्लो. शब्दनि. २७१] २ ७३ [प्र. वार्तिकाल. ३।३३०] १ २६१ तथाविधस्य भावस्य [
१६५ तदेव स्वरूपे प्रमाणमितरतथा सति परापरदर्शनानां [ ४७
] २ ८८ तथाहि-यदि साक्षात्कारणमर्थस्य
| तदैव चोतिस्यास्य [प्र. वा. २।३०४] १ २४१ [प्र. वार्तिकाल. २।२४९] १ १०० तथा ह्यलिङ्गमाबाल- [प्र. वा. २।१०५] १ १८४ | तदैव तेन रूपेण [प्र.वार्तिकाल.३।३३०] १ २६० तथेदममलं ब्रह्म
तद्भावहेतुभावौ हि [प्र. वा. ३।२६] २ २४१ [ब्रह्मदा. भा. वा. ३।५।४४] १ ३१२ तदृष्टावेव दृष्टेषु [प्र. वार्तिकाल. १।५] १ ७५ तदानैकवेद्यत्वात्
तद्वा एतदक्षरं [बृहदा. ३।८।११] १ ३५२ [बृहदा. वा. १।४।११३९] २ ६४ | तदव्यवच्छेदार्थम् आधार्याधारतदतद्भावादनित्यत्वम् [ .] २ २७२
[प्रश. व्यो. पृ. १०७] १ १८४ तदनिर्देश्यस्य वेदकम् [ ] १ १३३ तद्व्यवहारदर्शनादेव [ ] १ २२७ तदन्यव्यावृत्तिमात्रादेव [ ] १ २४९ तद्वशात्तद्व्यवस्थानात् [प्र.वा.२।३०८] १ २७० तदन्येषु हि गोबुद्धिन
तद्धि सदा विशुद्धम् [ब्रह्मसि. पृ. ३२] १ ३१५ मी. श्लो. आकृति. श्लो. ७०] १ ४५६ तद्धेतोनियमो यदि [प्र. वा. २।४१८] १ २६४ तदप्रतीतौ ततोऽमी व्यवहाराः
तन्मतिज्ञानं चतुर्विधम् [लघी. श्लो. ६] २ १८७ [ ]१ २२७ तन्वादिकरणान् सत्त्वान् तदप्रसिद्धौ विषयस्याप्यप्रसिद्धिरिति
[सिद्धिवि. परि. ७] २ २३१ [ ] १ २१५ | तपसा निर्जरा च [त. सू. ९।३] २ २२२ तदर्थाभासतैवास्य [प्र. वा. २।३४७] १ ४०१ तमनैकात्मकं भाव- [प्र. वा. २।३४४] १ ४०१
j१ १४७

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538