Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 462
________________ न्यायविनिश्चयविवरणस्यश्लोकानामनुक्रमणिका भाग पृष्ठ इलो०सं० भाग पृष्ठ इलो०सं० अथ वेदान्तरं युक्तिः अकल्पना कृतं वाच्यम् १ १५७ ५०७ अथानियत एवार्थों १ ३२ १२७ अकल्पितश्चेन्निर्बाधो १ . ४०७ ९९७ अथायं तत्स्वभावो- २ २८९ १६९७ अक्रमेणार्पयन्त्यर्थाः २ २६४ १६१८ अदृश्यस्यापि रोगादेः २ २५ १२७५ अक्षव्यापारतः प्राच्याद् १ १५० ४६० अदृश्यानुपलम्भस्य २ २५ १२७४ अक्षव्यापारतः प्राच्यात् १ ४३२ १०५२ अदृष्टसङ्गतत्वेन २ ५९ १३५६ अक्षादिकं प्रमाणत्वे २ २८४ १६८४ अदृष्टादन्यतो वापि १ ८३ २७४ अक्षादेस्तदपेक्षत्वम् २ २४ १२६२ अदृष्टाभावतस्तत्र २ २९४ १७२० अक्षादेस्तदपेक्षत्वस्य २ २४ १२६७ अदृष्टेऽपि प्रवृत्तिश्चेत् अग्निहोत्रादनुष्ठानम् १ २०३ ५८५ | अद्रोहकृत्सु तन्नायं २ २३१ १५६३ अग्निहोत्रादिवाक्यात् १ ३२ १३१ अद्वये नास्ति बुद्धोऽपि अङ्गीकारस्तवात्रापि १ ५५ २०२ अद्वैतवेदनं तस्मादे- १ ३८९ ९६९ अङ्गीकारात्तदस्तित्वं १ २५१ ६८५ अद्वैतवेदनेनैव अचिन्त्यां बिभ्रतः शक्ति २ २३१ १५५७ अद्वैतशून्यवादौ तु १ ४८६ ११४५ अचेतनत्वात्संवित्त१ ३६० ८९८ अध्यक्षमेव तत्प्राप्तम् १ २२ ६७ अजानन् वेदसामर्थ्य १ २९ १०९ | अध्यक्षादन्यतोऽर्थश्चेद- २ १८४ १५०४ अज्ञातमप्रमाणत्वाद" २ २५९ १६१३ अध्यक्षादतिवृत्तश्च १ १८० ५४७ अज्ञातस्यैव यज्ञस्य , अध्यक्षादपि सत्त्वादे १ ३४२ ८६२ अज्ञानजस्याप्यर्थस्य १ ६८ २३६ अध्यक्षाद्यत्क्षणक्षीणात् १ १४८ ४५१ अणुश्चेत्तन्निलीनानां १ ४०७ ९९४ अध्यक्षाभ्यासचिन्ता तु १ २२ ६८ अत एवोपहासेन २ २६२ १६१७ | अध्यक्षे तद्विवेके च अतत्त्वे [s] चेतनश्चासौ अध्यासाज्ञानधर्मस्य अतदाकारया वृत्त्या १ २४७ ६७७ अधिगच्छति चेत्तस्माद् २ २९२ १७०४ अतद्र पस्य तस्यार्थ अनवस्थानदोषेण १ २७८ ७१३ अतद्र पादतकार्यात् २ ८८ १४०० अनवस्थानदोषोऽयम् १ ३२४ ७८० अतस्मिन् तदग्रहत्वं चेदारोपो २ २९२ १७०३ अनवस्थानदोषोऽयम् अतादृशाच्च तद्वित्ति १ ३८१ ९४८ अनवस्थानदोषः स्यात् १ ३९२ ९७२ अतात्त्विकस्य वर्णस्य २ ३०७ १७६१ अनवस्थानदौ स्थित्यं १ १४९ ४५९ अतात्त्विकं तु तत्सत्त्यम् १ ३७४ ९११ | अनवस्थायिनो यस्मान् १ ४४२१०७४ अतिप्रसङ्गदुष्टोऽयं १ १५२ ४७६ अनवस्थालतापाशबन्धना. अतीतादिग्रहेऽप्येवं १ १४४ ४४० अनवस्थोत्तरेणातः १ २१ ६३ अत्र चोक्तमिदं जीवध्वंसनं २ २९५ १७२९ अनन्धोऽप्यन्धकारस्थो १ २३ ७७ अत्रापि पूर्वन्यायेन १ ६७ ५२५ अनन्यश्चेत् स नित्यः २ ३४९ १८२३ अथ तत्प्रतिभासित्वं १ २२ ६६ अनन्तज्ञानसाम्राज्य १ ६ २८ अथ नास्त्येव १ ७१ २४५ | अनन्तज्ञानशक्त्यादि १ ६ २७

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538