Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 467
________________ ३८६ न्यायविनिश्चयविवरणस्य उपाधिसिद्धं चैतन्यं उपायोपेयभावश्च भाग पृष्ठ श्लो०सं० १ ३७२ ९०७ २ २६ १२७७ २ ६८ १३८५ १ ४७७ ११३३ १ ३९ १५६ २ १८० १४८६ २ ३८ १३१७ २ २९५ १७३३ १ ४७७ ११३२ १ ३४३ ८६७ २ ३३ १२९३ १ ३०० ७४० १ ३११ ७६८ एक संवेदनं तच्चेद् एक हि तन्नृसिंहत्वम् एककार्यतया तेषु एकत्वं चेत्कथञ्चित् एकत्वं ज्ञानमेवं एकत्वं व्यवसायत्यैएकत्वज्ञानमेष्टव्यं एकत्वभागे प्रत्यक्षम् एकत्वमविरोधेन एकत्वाध्यवसायस्य एकत्वाध्यवसायस्याएकत्वाध्यवसायेन एकत्वाध्यवसायेनेएकत्वाध्यवसायेऽपि एकदेशतया तस्याएकदोषाभिधानेन एकया तत्परिज्ञाने एकरूपग्रहाविष्टएकशक्ति यदि ज्ञानं एकशक्तिनिबद्धत्वं एकस्मादेव चेदक्षात्एकस्यार्थस्वभावस्य एकान्तभिन्नयो पि एकान्तभावरूपे तु एकान्तक्षणभङ्गादि- . एकान्ताभेदपक्षेच एकान्ततो नित्यमनित्यमेव एकान्तवेदनं यच्च - एकासत्यत्वमन्योन्यएकैकस्यैव संवित्तौ एकैव ज्ञानशक्तिश्चेत् एकोल्लेखगतेनासौ एतेन क्षणभङ्गाद्याएतेन व्यञ्जकास्तस्मिन् एतेनाभ्यासभौमे एवमादि यथान्यायं भाग पृष्ठ लो०सं० एवं चित्रत्वमप्येक १ ३११ ७६४ । एवञ्च परमाणुभ्यः एवञ्च सौगतं वाक्यं २ १२२ १४४२ एवं तादिवाक्यस्य १ ३२७ १०६ एवं बहुप्रभेदस्य १ ४०७ १००२ एवं यत्कल्पितं सर्वैः १ १६७ ५२७ एवमादिः परोऽप्यस्ति१ १२५ ३८४ एवं सत्यनवस्थानात् १ ३२४ ८१० एवं हि न प्रसज्येत २ १३५ १४६५ । एवं हि न भवत्यत्र . १ ५२६ १२०१ कथञ्चिजीवविध्वंसकल्पनं १ ५२३ ११९२ कथञ्चिदेव तन्नित्यम् १ ५२३ ११९० कथञ्चिदेव भेदोऽयम् कथञ्चिदेवाभेदश्चत् १ ३२९ ८११ कथञ्चिन्नित्यरूपैस्तैः कथञ्चिद्यस्तु तद्भेदो . १ ४०७ ९९५ कथं चैव पृथग्भावः १ ३७६ , ९२१ कथं तद्वेद्यसिद्धिः स्याद२ ८९५ १७२८ कथं तस्यान्नरूपेण १ १४९ ४५६ कथं तेनाप्यवैशा २६४ १६२५ कथमेकक्रियायां स्यात् १ २३७ ६६१ कथं वा कल्पितस्या स्ति २ १०७ १४२४ कथं वा गुणयोगस्य २ १६९ १४८० कथं वा तदसङ्कीर्ण२ १३२ १४५६ कथं वा भूतवादित्वं १ ३०० ७४२ कथं वा वेदने जीव१ ३०१ ७५० कथं वा स्यात्प्रतिक्षिप्तम् १ २३० ६३९ कथं स्यात्सर्वनैरात्म्य ६५ २१८ कथात्रयोक्तौ यत्तेषां १ ४१ १७३ कर्तृप्रधानसंसर्गात् १ ७८ २३८ कर्मणा तन्निमित्तानाम२ ३११ १७७९ कर्मान्तरप्रणुन्नस्य २ २९४ १७२२ कर्मावरणविश्लेषस्तस्य कलत्रादि न तद्यस्य १ २८९ ७३४ कल्पते यत्र यौगोक्त १ २९ १०० कल्पनातः परं यच्चेत् १ ४४ १८६ कल्पनातः सतोऽप्यर्थात् १ ४१ १७४ कल्पनातोऽपि तद्वित्ति १ ५९ २०७ २ २८३ १६८२ २ २८० १६६५ १ २३१ ६४५ १ ४३२ १०४९ १ ३७४ ९१७ १ १३५ ४०९ २ २४५ १५८३ २ २७४ १६३७ २ २३१ १५५६ २ २९६ १७३५ २ २९५ १७२३ २ १३४ १४६३ १ ३८९ ९६७ १ ३१९ ७७२ २ १८४ १५०६ १ ४३२ १०४३

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538