Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चय-विवरणगतावतरणसूची भाग पृष्ठ
भाग पृष्ठ
| अत्र ब्रूमो वयं तावअक्षशानैरनुस्मृत्य [सिद्धिवि. पृ० ९७] २ ४१ मी. श्लो. शब्दनि. श्लो. १८०] २ ३१५ अक्षादीनां विकारोऽय-[ ] २ ११२ अत्रायं पुरुषः स्वयं अक्षादेरप्यदृष्टस्य [न्यायवि० श्लो. १७९] १ २३६ [बृहदा. ४।३।९] २ २६८ अक्षार्थयोगे सत्तालोकः [लघी. श्लो. ५] १ ६७ | अत्राप्यतीन्द्रियदर्शियोगिपुरुषप्रत्ययो... १ ३३१ अक्षीणशक्तिसंस्कारो येषां..
[प्र. वार्तिकाल. १।३९१] २ १४६ [प्र. वा. १।२००] ३ २६२ | अथ कारणशुद्धत्वात् अखण्डताण्डवारम्भ- [ ] १ ४८१ [प्र. वार्तिकाल. ३।३५१] १ ४०२ अगरुधूमग्रहणेन हेतुबि. टी. पृ. १५२] २ १५५ | अथ तत्कालजैः पुंभि अगोनिवृत्तिः सामान्यं .
[मी. श्लो. शब्दनि. २६५] २ ७५ मी. श्लो. अपोह. श्लो. १] २ ५० | अथ ताद्रूप्यविज्ञानं अगृहीते च देशादौ [प्र. वार्तिकाल. १।५] १ ७५ [मी. श्लो. शब्दनि.श्लो. २१३] २ ३०६ अग्निदहति नाकाशं
अथ तृष्णास्ति नैवास्ति मी. श्लो. आकृ. २९] २ ३७ [प्र. वार्तिकाल. ११९०] २ ३४२ अग्निस्वभाव:
२ १८६ अथ भेदस्तयोरस्ति [प्र. वा. ३।३५] २ २५४ प्र. वार्तिकाल. २।२४९] १ १०१ अजातस्य कथं तेन
अथ संवेदनस्यैव [प्र. वा. २।३०४] १ २४१ [प्र. वार्तिकाल. ३।३३०] १ २६० | अथान्योऽपि स्वभावेन अज्ञातार्थप्रकाशो वा [प्र. वा. १।३] १ ५१६ [मी. श्लो. शब्दनि. श्लो. ५४४] २ ५६ अज्ञात्वा चेदवश्यं च
अथास्य विद्यमानोऽपि मी. श्लो. शब्दनि. श्लो. २४६] २ ५६ मो. श्लो. शब्दनि. श्लो. २५१२ ५८ अज्ञाननाशो वा सर्वस्यास्य
अथार्थकारितां ज्ञात्वा [आप्तमी. श्लो. १०२] २ ३६५ [प्र. वार्तिकाल. १।४] १ ७३ अत एव चातीन्द्रियः [प्रश.भा.पृ. १७४] १ ४० अथार्थारोपतस्तत्र अतत्त्वं भावयन् भिक्षुः [ ] २ ३४५ [प्र. वार्तिकाल. २।२४९] १ १०१ अतद्रूपपरावृत्तवस्तुमात्र[ ...] २ १९९ अथास्त्यतिशयः कश्चित्
१ १७७ अतद्रूपसंवृत्तवस्तुमात्र[ २ १५२ | .
[प्र. वा. ३।१८२] २ २३३ अतस्मिन् तद्ग्रहो भ्रान्तिः
अथास्त्वेवं निर्विकल्पक ज्ञानस्योत्पत्ति [सिद्धिवि. परि. २] १ ७०
[प्रश. व्यो. पृ. ५५७] १ २१४ अतादवस्थ्यं विनाशो
| अदत्तादानं स्तेयम् [त. सू. ७/१५] २ २५६ [प्र. वार्तिकाल. २।१०५] १ १८५ | अदेङ गुणः [पा. सू. १।१।२] २ ३१९ अतीन्द्रियेऽप्याकाशे [प्रश. व्यो. पृ. १०७]१ १८४ | अदेङप [जैनेन्द्र. १।१।१६] २ ३१९ अतोऽतीन्द्रिय एवैते
अदृष्टसंगतित्वेन [मी. श्लो. शब्दनि. श्लो. ४५] २ ३०६ [मी. श्लो. शब्दनि. इलो, २४९] २ ५७ अतो न रूपं घट- [प्र. वा. १।१०३] १ १६९ | अदृश्यानुपलम्भा [सिद्धिवि. पृ. ३४८] २ २६

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538