Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 456
________________ [ अनुक्रमणिकायाम् पृ० ३७८ पं. १२ " प्रतिक्षणं विशेषा न " इत्यनन्तरं निम्नलिखिताः श्लोकार्थाः प्रच्युताः - ] प्रतिज्ञातोऽन्यथाभावः प्रतिपक्ष स्थिरीभावः प्रतिभासभिदायाः प्रतिभासभिदां धत्ते प्रतिभासभिदैकत्र प्रतिव्यूढस्तु नैव प्रतिसंहारवेलायां प्रतीतिप्रतिपक्षेण प्रत्यक्षप्रतिसंवेद्यः प्रत्यक्षमञ्जसा स्पष्ट प्रत्यक्षलक्षणं ज्ञान प्रत्यक्षलक्षणं प्राहुः प्रत्यक्षागमयोरिष्टं प्रत्यक्षागमयोरिष्टं प्रत्यक्षाणां परोक्षा प्रत्यक्षानुपलम्भश्च प्रत्यक्षानुपलम्भाभ्यां प्रत्यक्षाभेऽप्रसङ्गश्चेत् प्रत्यक्षोऽर्थपरिच्छेदो प्रत्यक्षेऽर्थे ऽन्यथारोप प्रत्यक्षेऽर्थे प्रमाणेन प्रत्यक्षेऽपि समानान्य प्रत्यक्षं करणस्यार्थ - प्रत्यक्षं कल्पनापोढः प्रत्यक्षं तद्गुणो ज्ञानं प्रत्यक्षं न तु साकारं प्रत्यक्षं परमात्मानमपि प्रत्यक्षं बहिरन्तश्च प्रत्यक्षं मानसञ्चाह प्रत्यक्षं यदि बाध्येत प्रत्यक्षं श्रुतविज्ञानप्रत्यनीकव्यवच्छेदप्र भाग पृष्ठ इलो० सं ० १ १८६ १० २ ३४३ ५९ २ १४ १ १४० २ ३५ २ १८३ १५७ १ ३१७ ५२ १ ३९९ ९९ १ ४४५ १२१ २ ३५९ ८३ १ ३४८ ८२ १ ५७ ३ .२ २८३ १७ २ ३५७ ७७ २ १७० १४६ २ १९१ १६७ २ १८४ १५८ २ २७ १२ १२२९-२४२ २४ २ ३६० ८४ १ १८३ १५८ २ १६३ १३६ १ २३७ २५ १ ५०४ १५३ २ १०० ६७ १ ૪૪૪ १२० २ ६२ १ ४८४ १३० १ ५२४ १६१ २ १३६ १०४ २ ३६६ २ २४३ ३० ४९० ६५ ९१ २१३ प्रत्यभिज्ञादिना सिद्ध्येत् प्रत्यभिज्ञा द्विधा प्रत्यभिज्ञाऽप्रमाणं प्रत्यभिज्ञाविशेषात् प्रत्ययः परमात्मान प्रत्येति न प्रमाहेतुं प्रदर्श्यः पुनरस्यैव प्रदेशादिव्यवायेऽपि प्रपेदे सर्वथा सर्ववस्तु प्रपञ्चोऽनुपलब्धेर्ना प्रभवः पौरुषेयोऽस्य प्रभुः साक्षात्कृताशेष प्राणपूर्विका नान्या प्रमाणमर्थे संवादाद् प्रमाणमर्थसम्बन्धात् प्रमाणमविसंवादात् प्रमाणमात्मसात् कुर्वन् प्रमाणसाधनोपायः प्रमाणस्य फलं तत्त्व प्रमाप्रमितिहेतुत्वात् प्रमाणं सम्भवाभाव प्रमाहेतु तदाभास प्रमितेऽप्यप्रमेयत्वात् प्रमितोऽर्थः प्रमाणानां प्रयोगविरहे जातु प्रलपन्तः प्रतिक्षिप्ताः प्रवक्तेति धिगनात्म प्रवाह एकः किन्नेष्टः प्रवृत्तेर्व्यवहाराणां प्रसक्ता रूपभेदाच्चेत् प्रसङ्गः किमतद्वृत्तिः भाग पृष्ठ श्लो० सं० २ ४१ १९ २ ७६ ५० २ ३१६ ४० १ ४८६ १३२ २ १७० १४६ २ १८२ १५५ २ २७१ १४ १ २९४ ४५ २ १४ ५ २ १९२ १६८ २ २८९ २७ २ २९५ २५ २ ७७ ५० २ २७ १२ १४९ १२० ३५५ ७४ ३१२ ५० १८५ १५९ २ २ १ २ २ ३६४ ९० २ ३६४ ८९ २ १९२ १६९ २ १८२ १५६ २ १०४ ७३ २ ३६२ ८६ २ ३५२ ६८ १ २४१ २७ २ २५७ ५ १ ३४८ ८३ २ ११७ ८९ २ ९८ १ ५३४ १६९ ६३.

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538