Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
[ ३७५-७६
आत्मा पुरुषः अस्य वचनस्य सम्बन्धी कर्तृत्वेनायं प्रवक्ता प्रकर्षेणातीन्द्रियज्ञानवैराग्यादिरूपेण वक्ता, न तद्विपर्ययेण । कुत एतत् ? अपरालीढसत्यथो न परैः सौगतादिभिः दोषोक्तिजिह्वया आलीढ आस्वादितः सत्पथः सम्यग्दर्शनादिरूपः सन्मार्गों यस्य सः अपरालीढसत्वयो यत एवमतः प्रवक्तेति । नहि सम्यग्दर्शनादिकं स्वर्गापवर्गादि५ निरवशेषपुरुषार्थ प्राप्त्युपायतया सत्पथव्यपदेशम् अनन्यगोचरम् अखिला परतीर्थकर परिकल्पितदोषप्रवादेः स्वरूपतो विषयतः परतश्च दुरुपपीडं प्रत्यासन्ननिष्ठभव्य निकायसंसारदुःखनिस्तरणकारणमादिशतः पुरुषोत्तमस्य प्रकर्षविपर्ययेण प्रवक्तृत्वकल्पनमुपपन्नम्, तद्विपर्यये तद्वचने प्रवृत्तेरेवासम्भवात् । तदेवाह-
नात्यक्षं यदि जानाति नोपदेष्टु' प्रवर्त्तते || ७५ || इति ।
अत्यक्ष मतीन्द्रियं चेत् न जानाति, उपलक्षणमिदम् तेन वैराग्यातिशयवानपि न भवति नोपदेष्टुम् उक्तरूपं सत्पथमभिधातुं प्रवर्त्तते अत्यक्षज्ञानादिविकलस्य तदुपदेशशक्त्यसम्भवात् बालकादिवदिति भावः । द्वितीयशङ्कायामप्याह
१०
१५
परीक्षां प्रसिद्धप्रत्यक्षादिरूपां क्षम इति परीक्षाक्षमः, स चासौ वाक्यस्य प्रवचनस्य अर्थो जीवादिः तेन परि समन्तात् स्वविषये निष्ठितं निराबाधस्थितं चेतः तदर्थज्ञानं येषां भगवतां ते तथोक्ताः । नहि तेषां जीवादितत्त्वज्ञानमन्तरेण तत्प्रणीतस्य वाक्यस्य परीक्षाक्षम' तत्त्वप्रणयनमुपपन्नं बालोन्मत्तादिवाक्यवत् । अस्ति च तत् । ततस्तदेव ' तेषां तज्ज्ञानं परिनिष्ठापयति' । सति च तज्ज्ञाने 'तेषां निर्दोषा एव [ते] । यत्र तद्विरुद्धं तत्र तन्नास्ति यथोष्णस्पर्शवति शीतम् अस्ति च भगवत्सु दोषविरुद्धं तत्त्वज्ञानमिति स्वभावविरुद्धोपलब्ध्या तथैव निर्णयात् । तेषां च परीक्षाशक्ये विषये स्वयमदृष्टस्यापि विप्रलम्भदोषस्याशङ्कायां मित्र विप्रलम्भनमस्ति उत नेति संशीतौ अन्यत्र प्रत्यक्षादावपि प्रसज्यते तदाशङ्केति विभक्तिव्यत्ययेन सम्बन्धः । तथा हि पुरोवस्थितं जलमवलोकयतोSपि कुतो निःशङ्कत्वम् ? न तावदुपलम्भादेव तस्य विप्रलम्भनोऽपि सम्भवात् स्वप्नादिवत् । २५ नापि संवादात्; उत्पत्तिसमय एव तस्यानवसायात् । अवसायेऽपि विसंवादस्यापि दैव तद्भावान्न तद्वतो दर्शनात् कस्यचिदपि प्रवृत्तिः स्यात् । प्रवृत्तितः तदवसाय इति चेत्; न; तदभावे ततः प्रवृत्तेरेवायोगात् आगमवत् । प्रत्यक्षादेरनवसितसंवादादपि प्रवृत्तिः बहुवित्तव्ययपरिक्लेशाभावात् नागमतो विपर्ययादिति च ेत्; न; प्रत्यक्षादेरपि सेवाकृष्यादौ प्रवृत्तस्य तदुपलम्भात् । तन्न प्रवृत्तितोऽपि तदवसायः । सुनिश्चितसंवाददर्शनान्तरसमानसामग्रीप्रभवत्वादिति चेत्; न; तदन्तरेऽपि तथाविधतदन्तरसमानसामग्री प्रभवत्वेन तदवसायकल्पनायामनवस्थाप्रसङ्गात् । सामग्री च तस्यार्थगर्भेव" अर्थकार्यज्ञानवादिनः ।
२०
३५६
३०
परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् ।
अदृष्टदोषाशङ्कायामन्यत्रापि प्रसज्यते || ७६ || इति ।
१ -क्तिजिह्वया आ०, ब०, प० । २- क्षमत्व प्र- श्र० ब०, प० । ३ च ततस्त - श्रा०, ब०, प० । ४ तेषां ज्ञानं श्रा०, ब०, प० । ५ - पयति च श्रा०, ब०, प० । ६ तेषां च नि- प्रा०, ब०, प० । ७ - तं बलमवलम्बयतोऽपि आ०, ब०, प० । ८ - शङ्कितत्वं प० । ६ तथैव श्रा०, ब०, प० । १० - गतार्थं
-आ०, ब०, प० ।

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538