Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३।१०] ३ प्रवचनप्रस्तावः
३६५ स्वनिर्णयाद्भेदोऽपीति युक्तं तत्साध्यतया निर्णयस्य तत्फलत्वम्। कथं पुनः सहभाविनः प्रमाणान्निर्णय इति चेत् ? प्रदीपात्तमोऽपहारः कथम् ? सत्येव तस्मिस्तद्भावादिति चेत् ; समानमन्यत्रापि । न च 'तत्सहभावनियमः, प्रमाणस्य प्रागपि भावात् । तदन्यदेवेति चेत् ; न; अभेदस्यापि प्रत्यभिज्ञानात् । आत्मन्येव तत्प्रत्यभिज्ञानं न प्रमाणे इति चेत् ; न; प्रमाणादन्यस्य तस्य प्रतिक्षेपात् । तहि निर्णयः फलं कथं तेन प्रमाणस्य व्यपदेशः “प्रमाणं स्वतो , निर्णयः” [ सिद्धिवि० परि० १ श्लो० २ ] इत्यादौ तनिष्पादनरूपेणैव तद्व्यपदेशोपपत्तेरिति चेत् ; सत्यम् ; शक्तिभेदेनैव क्षयोपशमापरनाम्ना प्रमाण'भावस्याभ्यनुज्ञानात् । निर्णयेन तु तद्भावकथनं तेनैवाव्यतिरेकेणाफलेन तद्भावो न निर्विकल्पनाधिगमेनेति ज्ञापनार्थम् । तेनापि तदवस्थितावतिप्रसङगः अकिञ्चित्करादावपि दर्शने तत्प्रसङगात् । तथा च व्यर्थमव्युत्पत्त्यादिव्यवच्छेदाय तत्र ज्ञानान्तरपरिकल्पनम् । अधिगमादपि तद्वयवच्छेदरूपादेव , तद्वयवस्थितिश्चत्; सिद्धस्तहि निर्णयादेवासौ, तादृगधिगमस्यैव निर्णयत्वात् । कथं पुनरेकस्यैव ज्ञानस्य प्रमाणफलभावेन भेदः ? सर्वस्यापि वस्तुनः स्वस्वभावव्यवस्थित्या निरंशस्यैवोपपत्तेः । सारूप्याधिगमे भेदेन क्वचित्तद्भावकल्पनं तु व्यावृत्तिभेदादेव न तत्त्वत इति 'चत् ; न; तद्भेदस्यापि क्वचित्तत्त्वतोभावेऽनेकान्तवादप्रत्युज्जीवनात् । तस्याप्यन्यतस्तद्भेदात् परिकल्पनायामनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्त्वत एव १५ व्यावृत्तिभेदमभ्युपगच्छता क्वचित्प्रमाणफलभावे तद्भेदोऽभ्युपगन्तव्यः प्रतीतिबलस्याविशेषात्। वस्तुतो निर्भेदमेव ज्ञानं स्वतोऽवभासते, ग्राह्यादिभेदस्तु तत्र विप्लवकृत इति चेत् ; न; विप्लवस्यापि विप्लवान्तराद्भेदप्रतिभासित्वेऽनवस्थादोषस्य दुष्परिहरत्वात् । स्वतस्तत् प्रतिभासित्वे तु न निर्भागज्ञान प्रतिष्ठानिष्ठितिः । अतो निराकृतमेतत्-"अविभागोऽपि बुद्धयात्मा" [प्र. वा० २।३५४ ] इत्यादि । तन्न अनेकान्तप्रद्वेषे सौत्रान्तिकादेः कल्पनयापि २० प्रमाणफलव्यवस्थापनमुपपन्नम् । भवतु तर्हि प्रमाणादिसकलविकल्पापरामृष्टमेव तत्त्वमिति चेत् ; न; तस्य प्रपञ्चतः प्रतिक्षिप्तत्वात् । ततः स्थितं तत्त्वनिर्णयः साक्षात्, आदानादिबुद्धिस्तु पारम्पर्येण फलं प्रमाणस्यति । परमपि तत्फलं दर्शयन्नाह
निःश्रेयसं परं प्रायः [केवलस्याप्युपेक्षणम् ॥६०॥ इति । २५ निःश्रेयसं कैवल्यं परं प्रकृष्टं पश्चिमं वा प्रमाणस्य फलमिति सम्बन्धः । सति हि प्रमाणतः तत्त्वनिर्णये मिथ्यादर्शनादिपरित्यागेन सम्यग्दर्शना द्यभ्यासत: प्रादुर्भवन्निःश्रेयसं परम्परया प्रमाणस्य फलमिति मन्यते, प्रायो बाहुल्येन तत्फलं सर्वत्राभावात् । सम्प्रति केवलज्ञानस्य फलं दर्शयति-केवलस्याप्युपेक्षणम् । इति । सकलद्रव्यपर्यायगोचरं निरतिशयं ज्ञानं केवलं तस्य उपेक्षणं सर्वत्रौदासीन्यं फलं तदपोहादिकफलान्तरस्या- ३० भावात् । अपिशब्दात् सर्वविषयो निर्णयश्च "अज्ञाननाशो वा सर्वस्यास्य स्वगोचरे" [ आप्तमी० श्लो० १०२ ] इति वचनात्, अज्ञाननाशस्य निर्णयरूपत्वात् ।
"सत्यं प्रमाणस्य निर्णीतिः फलं सा तु तत्कार्यत्वेन ततो भिन्नैव नानान्तरम्
१ तस्सहायनि- प्रा०, ब०, ५०। २ -माणाभाव- श्रा०, ब०, प० । ३ तद्भावो निर्विश्रा०, ब०, प०।४ चेत्तनत- ता०। ५-फलतभेदो- ता०। ६तु निर्भाग-श्रा० ब०, प० । ७-प्रतिष्ठानिष्ठितः प्रा०, ब०।-निष्ठतः प०। ८-नाभ्यासतः श्रा०, ब०, प०। ९ तदभ्युह्यादिकफता०। १० स्वत्वं प्रमा- श्रा०, ब०, प० ।

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538