Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
[ ३८९-९०
केवलम् आगमनिरपेक्षं' लोकस्य व्यवहर्तुः ' जनस्य बुद्धचैव मतेः अवग्रहादिज्ञानस्य लक्षणेन प्रत्यक्षोक्तेन सङग्रह इति । एतदुक्तं भवति - व्यवहर्तुं मतिज्ञानेऽपि लक्षणलेशदर्शनात् प्रत्यक्षप्रसिद्धेः तदनुरोधेन तदपि प्रत्यक्षतया सङ्गृहीतं न मुख्यतः । मुख्यतः पुनरवध्यादिज्ञानमेव प्रत्यक्षम् समग्रस्य स्पष्टतालक्षणस्य तत्रैव भावात् । एवमपि तथा५ विद्यालक्षणादेव प्रत्यक्षव्यपदेशात् किमात्ममात्राश्रितत्वेन कल्पनमिति चेत्; न; प्रवृत्ति'निमित्तवत् व्युत्पत्तिनिमित्तेनापि तत्र तद्भावनिवेदनार्थत्वात् तथातत्कल्पनस्य । ततः स्थितं केवलमित्यादि । कथमागमस्य परोक्षत्वमुक्तम् 'अनुमानं तथागमः' इति, तस्याज्ञानत्वात्, ज्ञानस्यैव चागमे परोक्षत्वकथनादिति चेत् ? अत्राह
१०
२०
श्रवणं शब्दविषयं प्रत्यक्षं तस्य कार्य यत् यथार्थमभिधेयज्ञानं तस्य हेतुत्वात् स्याद्वादो भगवत्प्रवचनं प्रमाणमुपचारात् न मुख्यतः । मुख्यतस्तज्जनितस्य ज्ञानस्यैव प्रामाण्याच्चक्षुरादिवत् । प्रसिद्धं हि चक्षुरादेरुपचारादेव प्रामाण्यं वस्तुतस्तज्जनितस्य ज्ञान - स्यैव रूपादौ प्रामाण्यात्' । तत्त्वत एव स्याद्वादे कुतो न प्रामाण्यमिति चेत्; न; मुख्यतो १५ ज्ञानप्रामाण्यस्यैव नैयायिकस्योपगमात् । प्रमित्तिहेतुत्वात्तु' प्रामाण्यमुपगम्यत एव उपचारस्याप्रतिक्षेपात् । तदेवाह -
२५
३६४
३०
स्याद्वादः श्रवणज्ञानहेतुत्वाच्चक्षुरादिवत् ।
प्रमा [ प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते ] || ८ || इति ।
प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते । इति । सुबोधमेतत् ।
न चैवं प्रमेयस्य तत्प्रतिषेधो युक्तः तस्यापि " अर्थवत्प्रमाणम्" [ न्यायभा० १|१|१] इत्यत्र तद्धेतुत्वेन व्याख्यानात्, न्यायोपस्थापितस्य वचनमात्रेण निषेधायोगात् । ततः स्थितं ज्ञानमेव प्रमाणमिति ।
किमिदानीं प्रमाणफलमित्याह
प्रमाणस्य फलं तत्त्वनिर्णयादानहानधीः । इति ।
1
:
आदानं च हानं च तयोर्धीः बुद्धिः आदानहानधीः उपलक्षणमिदम् तेनोपेक्षाधीरित्यपि प्रतिपत्तव्यम् । तत्वस्य जीवादेः निर्णयः संशयादिव्यवच्छेदरूपोऽधिगमः तेन सहादानहानधी: तत्त्वनिर्णयादानहानधीः सा प्रमाणस्य उक्तलक्षणस्य फलं प्रयोजनम् । तच्चाव्यवहितं " तत्त्वनिर्णयः, व्यवहितमादानहानबुद्धिः प्रमाणतस्तत्त्वनिर्णये पश्चाद्भावात्, तत्त्वनिर्णय एव प्रमाणं " प्रामाण्यं चेतसां स्वार्थव्यवसाय:" [
]
इति वचनात् । स एव कथं तस्य फलं भेदाभावेन तत्साध्यत्वाभावादिति चेत्; न; कथञ्चिद्भेदस्यापि भावात् । तथाहि न स्वनिर्णय एव प्रमाणम्, स्वपरिविभागादेरनिर्णयविषयेत्वेनाभावप्रसङ्गात् । अद्वैतस्य च प्रतिक्षेपात् । नापि परनिर्णय एव; स्वनिर्णयाभावे तस्याप्यनुपपत्तेः । उभयनिर्णये च सिद्धः स्वनिर्णयात्मनस्तस्य परनिर्णयात् तदात्मनश्च
१ - केवलस्य - श्रा०, ब०, प० । २ - हर्तुः ज्ञानस्य श्रा०, ब०, प० । ३ लक्षणे लेशश्रा०, ब०, प० । " प्रत्यक्ष मञ्जसा स्पष्टमिति प्रागुक्तस्पष्टत्वस्य । " - ता० टि० । ४ -तः पुनरविद्यादिज्ञाश्रा०, ब०, प० । ५ त्तिर्न निमित्तवदुत्पत्ति प्रा०, ब०, प० । ६ - ण्यात्तत एव श्रा०, ब०, प० । ७ - मिति नैया - आ०, ब०, प० । ८ वात्प्रामा श्रा० ब०, प० । ९ - पान चैवं श्रा०, ब०, प० । १० - हित निर्णयो आ०, ब०, प० ।

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538