Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३५८
न्यायविनिश्चयविवरणे
तत्राभाव इति न पुनरुच्यते । तत्परिक्षयनिबन्धनत्वादेव तस्य करणक्रमव्यवधानातिवर्त्तित्वेन केवलत्वमपि प्रत्येयम्, तदनतिवर्तिनि तत्परिक्षयस्यास्मदादिवदसम्भवात् । अत इदमुक्तम्अक्षानपेक्षणात् इति । अक्षाणामिन्द्रियाणाम् । उपलक्षणमिदम्, तेन देशकालपरिपाटीलक्षणस्य क्रमस्य देशकालस्वभावतिरोधानलक्षणस्य व्यवधानस्य चानपेक्षणादिति प्रत्येयम् । तेषा५ मनपेक्षणं च तदतिक्रमेण प्रवृत्तिरेव । अक्षापेक्षमेव साक्षात्करणमस्मदादौ प्रतिपन्नम्, तत्कथं तदनपेक्षायामिति चेत् ? न; अस्मदादावपि' मलविश्लेषविशेषादेव सत्यस्वप्नादौ तत्प्रतिपत्तेः । यद्येवं जाग्रतोऽपि किं तत्रापेक्षयेति चेत् ? तत्रैव गोलकादिरूपे साक्षात्कियाहेतोर्मलापगमविशेषस्य भावात् न पुनः तस्यैव तद्धेतुत्वात् । उक्तं चैतत् -" कथञ्चित्स्वप्रदेशेषु" इत्यादिना । तत्र तद्धेतुत्वव्यवहारश्चोपचारात् । ततो युक्तं भगवतस्तदनपेक्षमेव तदर्थ साक्षा१० त्करणम्, ततश्च प्रवचनबलात् तदर्थवेदिनो गणधरदेवादेश्च विशेष इति ।
1
सकलावरण परिक्षाविर्भूतमपि कथं तदशेषविषयमिति चेत् ? अत्राह - ज्ञस्यावरण विच्छेदे ज्ञेयं किमवशिष्यते । इति ।
ज्ञस्य सकलस्वपरविषयपरिज्ञानस्वभावस्य अन्यथा व्याप्तिज्ञानासम्भवेनानुमानाभावप्रसङ्गात्, ज्ञेयं साक्षाद्वेद्यं किं नाम अवशिष्यते न किञ्चित् सर्वमपि तस्य साक्षात्कर्तव्य१५ मेव । न चैवमतिप्रसङ्गः, सकलबोधावरणविश्लेष एव तदनवशेषत्वसम्भवात् । अत एवोक्तम् आवरणविच्छेदे इति । यद्येवमशुचिरसादेरपि साक्षात्करणात् तस्य तद्भक्षणादिदोषः स्यादिति चेत् सत्यम्, यदीन्द्रियप्राप्तस्य साक्षात्करणम्, न चैवम्, भगवतोऽक्षानपेक्षदर्शनत्वात् । तदाह
२०
[३७६-८१
२५
अप्राप्यकारिणः [तस्मात् सर्वार्थानवलोकते ] ||७६ || इति ।
इन्द्रियेण विषयमप्राप्य करोति निश्चिनोतीत्येवं शीलस्येत्यर्थः । सम्प्रत्युपसंहरतितस्मात् सर्वार्थानवलोकते । इति ।
सुबोधमेतत् । 'सर्वार्थावलोकनमेव दर्शयन्नाह
शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्ज्ञानादिवत्सर्वं स्वत एव प्रणेतृभिः ||८०|| इति ।
शास्त्रे प्रवचने यदभिधेयत्वेनावस्थितं प्राकृतप्रज्ञैर्दुरवबोधत्वाद् दुरवगाहमर्थानां सूक्ष्मान्तरितदूराणां तत्त्वम् आत्मीयं रूपं तत्सर्वं निरवशेषं दृष्टं हि दृष्टमेव । हिरवधारणे । कै: ? प्रणेतृभिः तच्छास्त्रकारैः । कथं प्रणेतृभिः ? केवलम् उपदेशाद्यनपेक्षं ज्योतिर्ज्ञानं ज्योतिःशास्त्रम् आदिशब्दादायुर्वेदादि तत्रेव तद्वत् । यथा ज्योतिःशास्त्रादौ तत्तत्वं दृष्टं तैः तद्दर्शनस्य समर्थितत्वात् तद्वदन्यदपि सर्वं ततैर्दृष्टमेव, अन्यथा तद्विषयानुपदेशालिङ्गा३० नन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः ।
अनुपदेशादय: प्रणयनविशेषणत्वेन संहता' एव कस्माद्धेतवः, न प्रत्येकमपि ? इति चेत्; अत्राह
संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । इति ।
१ - पि तु मल- आ०, ब०, प० । २ - न्यायवि० भा० २ पृ० २२२ । ३ - ना न तत्र तखे तुल्यव्यव - प्रा०, ब०, प० । ४ सर्वार्थानवलो- आ०, ब०, प० । ५ - ता एकस्माद्धेतवो प्रा०, ब०, प० ।

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538