Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३८५] ३ प्रवचनप्रस्ताव
३६१ ___न हि अनुमानं वस्तुप्रतिपत्तये 'परैरभ्यनुज्ञानम् वस्तुनः सर्वात्मना प्रत्यक्षतः एवाधिगमात् । “तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।" [प्र० वा० ३।४४ ] इति वचनात् । अपितु प्रत्यक्षेऽर्थे क्षणिकनिरंशस्वलक्षणे योऽन्यथारोपो नित्यादिविकल्पः तस्य व्यवच्छेदः तस्य प्रसिद्धये "भ्रान्त्या निश्चीयते नेति साधनं सम्प्रवर्तते ।" [प्र. वा० ३।४४ ] इत्यभिधानात् ।
भवत्येवं तथापि किमिति चत् ? उच्यते; लिङ्गादनुमानं सम्बन्धप्रतिपत्तौ। न च तत्र प्रत्यक्षस्य सामर्थ्यम् ; सन्निहितमात्रविषयत्वात्, साकल्येन च तत्प्रतिपत्तावनुमानो- - पपत्तिः, अन्यथाव्यभिचारसम्भवात् । सकलविषयमेव योगिप्रत्यक्षमिति चेत्, न; तस्यापि विषयकार्यत्वेन कारण' एव प्रवृत्तेः । कारणमेव तस्य सर्वमिति चेत्; तर्हि तत्समदेशकालमेव सकलमपि जगत्तत्कार्य भवेत्, एकसामग्रयधीनत्वात्, अन्यथा रूपादिकमपि तथा १० न भवेदिति न रसदेशादौ रूपादेरनुमानं भवेत् । सत्यपि ततस्तत्प्रतिपत्तिरसत्कल्पैव निर्विचारत्वात्, क्षणभङगादिवदिति न ततोऽनुमानमुपपन्नम् । नापि मानसप्रत्यक्षतस्तप्रतिपत्तिः; ततः स्वरूपवेदविकलादर्थज्ञप्तेरेव "विमुखज्ञान" इत्यादिना' प्रतिक्षिप्तत्वात् । एतदेवाह-अतो हेतुव्यवच्छेदेऽनवस्थितिः इति ।।
___ भावप्रधानमत्र हेतुपदम् । हेतोर्हेतुत्वस्य साध्यसम्बन्धस्य अतः प्रकृतात्प्रत्यक्षात्, १५ व्यवच्छेदे विशेषेण साकल्यलक्षणेनावच्छेदोऽवबोधः 'तस्मिन् अवस्थितेरुत्पत्तेरभावोऽनवस्थितिः अनुमानस्येति विभक्तिपरिणामेन सम्बन्धः। भवत्वनुमानादेव तद्वयवच्छेद इति चेत् ; न; तत्रापि तदतद्विकल्पात्तदभ्युपगमेऽनवस्थितेरेव दोषात् । तदाह-अत इत्यादि । अतः प्रकृतादनुमानात्-'तस्मादेव तद्वयवच्छेदेऽनुमानम्, अनुमानाच्च तद्व्यवच्छेदः' इति परस्पराश्रयादनवस्थितिः, उभयोरप्यप्रतिष्ठानात् । अन्यतस्तद्व यवच्छेदे तत्राप्यन्यतस्तद्व्य- २० वच्छेद इत्यनवधेरनुमानपरम्परायाः प्राप्तेः ततोऽन्यदेव तत्र प्रमाणमभ्यनुज्ञातव्यम् । तदाहअत इत्यादि । अतः आभ्यां प्रत्यक्षानुमानाभ्याम् अहेतुव्यवच्छेदे हेतुव्यवच्छेदाभावे नवस्य प्रत्यग्रस्य सम्बन्धप्रतिपत्तिनिबन्धनस्य प्रमाणस्य स्थितिः अविचलनम्। न च तत्ताभिधानं प्रत्यक्षमव; विचारकत्वात्, प्रत्यक्षस्य च विपर्ययात् । नानुमानमपि; अलिङ्गजत्वात् । अतस्ताभ्यामन्यदेव प्रमाणं निरूपित स्मरणवत् । ततः प्रतिषिद्धमिदम्-"न प्रत्यक्षानुमान- २५ व्यतिरिक्तं प्रमाणम्" [
] इति; स्मरणतर्कयोस्तद्व्यतिरिक्तयोरेवं' प्रमाणत्वात् ।
साम्प्रतमुपमानस्य प्रत्यभिज्ञाविशेषत्वेन प्रमाणान्तरत्व मपाचिकीर्षुस्तदेव तावत्परपरिकल्पनया दर्शयति
___उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् ॥८॥ इति ।।
गोदर्शनाहितसंस्कारस्याटव्यां पर्यटतः प्रसिद्धोऽर्थो गवयः तस्य साधर्म्य सादृश्यं ततो गवानुस्मरणसहायात् साध्यस्य सादृश्यविशिष्टस्य गोः, तद्विशिष्टस्य वा सादृश्यस्य यत्
३०
१ "बौद्धैः- ता० टि०। २ "नाकारणं विषयः इति सौगतैरुक्तत्वात्"- ता० टि० । ३ "प्रत्यक्षात् चणभङ्गादिप्रतिपत्तियथा- ता.टि० ।४ न्यायवि० श्लो० १११९ । ५ "प्रत्यक्षात् साध्यसम्बन्धस्यावबोधे सौगतैरङ्गीक्रियमाणे इत्यर्थः।"- ता० टि०। ६-पितं स्मर- पा०, ब०, प० । ७ -रेव प्रमाण-पा०, ब०, प० । ८-मुपाचि-पा०, ब०, प० । ६ -कल्पनाया श्रा०, ब०, प० । न्यायसू० ११११६ ।

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538