Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
श६७ ३ प्रवचनप्रस्तावः
३५१ प्रथमस्य द्वितीयेन मिलने तृतीयत्वम्, तृतीयेन पौनरुक्त्यमेकस्य अस्तिपदस्याधिक्यात् । चतुर्थेन पञ्चमत्वम्, पञ्चमसप्तमाभ्यां पौनरुक्त्यं पूर्ववत् । षष्ठेन सप्तमत्वम् । एवं द्वितीयादावपि वक्तव्यम् । तन्न भङगान्तरपरिकल्पनं तन्निबन्धनस्य प्रतिपित्साप्रकारस्य सप्तधैव स्थितत्वात् । एवं प्रमेयत्ववस्तुत्वामर्त्तत्वादिसप्रत्यनीकापरधर्मापेक्षयाप्यात्मनि पुद्गलादावपि तदस्तित्वनास्तित्वादिधर्मविकल्पोपनिबन्धना सप्तभङगीसमालिङ्गिता ५ वचनप्रवृत्तिः प्रतिपत्तव्या।
तत्र किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेः इति . चेत् ? उच्यते-यदि 'अस्ति जीवः' इत्यस्तिपदमनेवकारप्रयोगम् ; अनुक्तसमं' भवेत् अप्रवृत्तिनिमित्तत्वात् । नहि जीवास्तित्वं तदभाव व्यवच्छेदेनाप्रतिपादयतस्तस्य जीवे तत्प्रयोजनकामिनं प्रति प्रवृत्त्यङगत्वम्, जीवस्यैव तदानीमप्रतिपन्नत्वात् । तदेव हि १० प्रतिपन्नं नाम यदभावव्यवच्छेदेन । न चानेवकारात् पदात्तथा तत्प्रतिपत्तिः । सति चैवकारप्रयोगे जीवस्यास्तित्व एवावधारणादैकान्तिकी तदभावव्यवच्छित्तिरिति । 'स्वरूपादिनेव पररूपादिनापि तत्र भाव एव' इति ब्रह्मवादप्रत्युज्जीवने स्यादिति निपातस्यापि प्रयोगः । तेन कथञ्चित स्वरूपादिनैव तदस्तित्वम'वद्योतयता पररूपादिना तदव्यवच्छेदात ब्रह्मवादप्रत्याख्यानोपपत्तेः । तथा नास्तीत्यपि पदमनेवकारमनुक्तकल्पमेव, भावव्यवच्छेदेन ततोऽप्य- १५ भावस्याप्रतिपत्तेः । एवं भङगान्तरेऽपि प्रत्यनीकव्यवच्छेदाभावादनुक्तकल्पत्वमनेवकारत्वे । ततो नास्त्येवेत्यवधारणे जीवस्य नास्तित्व एव नियमात् पररूपादिनेव स्वरूपादिनाप्यभावापत्तौ शून्यवादस्याविर्भाव तन्निवर्त्तनं स्यात्पदात् । स्यादेव हि तस्याभावे नियमो न सर्वथेति । तथास्त्येव नास्त्येवेत्यत्रोभयथाप्यस्तित्वनास्तित्वयोरवधारणबलात् प्राप्तौ ततस्तन्निवर्त्तनमनुवर्तव्यम् । अवक्तव्य एवेत्यत्रापि सर्वथा तस्यावक्तव्यताया नियमप्राप्तिः २० स्यात्पदेन प्रतिक्षेप्तव्या। तथा च प्रतिषिद्धमेतत्-"नार्थान् शब्दाः स्पृशन्त्यमी" [
] इति। तेषामेकान्ततोऽर्थासंस्पर्शित्वे अस्यापि वचनस्य वैयर्सेन तद्वादिनो निग्रहापत्तेः । तदसंस्पर्शित्वप्रतिपादनार्थत्वे च प्रतिज्ञाभङगदोषप्रसङगात् । एकान्तावाच्यत्वं च भावानां श्रायसलोपमापादयति । श्रायसं हि प्रेक्षावतां तदुपायानुष्ठानात् । न च स्वरसतस्तेषां तदुपायप्रतिपत्ति: आप्तागमपरिकल्पनावैकल्यप्रसङगात्। आगमाच्च २५ तदवाच्यत्वे तस्थाप्रतिपतेः । "ततो लुप्यत एव मुमुक्षूणां मोक्षावाप्तिरुपायाभियोगासम्भवात् । तदुक्तम्-"अवाच्यता प्रायसलोपहेतुः" [ युक्त्यनु० श्लो० ४४ ] इति । ततः "तरति शोकमात्मवित्" [ छा० ७।१।३ ] "ब्रह्मविदाप्नोति परम्" [ तै० २।१।१] इत्यादेरागमादेव निःश्रेयसनिबन्धनमात्मवेदनमधिगन्तुकामेन नैकान्तेनात्मावाच्यत्वमध्यवसातव्यम् । अतः प्रत्याख्यातमेतत्
१ -क्तमसम्भवे -पा०, ब०, ५०,।२-भावेन व्य -पा०, ब०, ५०।३ -दनं यत -प्रा०, ब०, प०।४"प्रतिपन्नमिति प्रागुक्तस्य पदस्यात्रापि सम्बन्धः।” -ता० टि०।५-काराप्रयो-प्रा०, ब०, प० । ६-मव्ययो-पा०, ब०,-मप्यद्यो-प०। ७"आकाशादीनां ब्रह्म विवर्तत्वमिच्छता ब्रह्मवादिनाऽऽत्मनः पररूपादिनास्तित्वमभ्युपगतम्। अनिर्वाच्या विद्याद्वितयसचिवस्य प्रभवतो, विवर्ता यस्यैते वियदनिलतेजोऽववनयः । यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ।" -ता० टि-८-स्वमेव नि -प्रा०, ब०, प०।६-प्यस्तित्वयोर -पा०, ब०, प० । १० -तायां निय-श्रा०, ब०, प०। ११ ततोऽप्यत एव श्रा०, ब०, प० ।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538