________________
(६९) भावार्थ--उद्यम, साहस, धैर्य, बल, बुद्धि, अने पराक्रम-ए छ गुणो जेनामां छे, तेनाथी देवता पण शंके छे. १५. ___ उत्तिष्ठति निजासनानतशिरः पृच्छंति च स्वागतं संतुष्यंति भजति यांति च चिरं प्रेमोः पमां संगतिम् । सिंचंतो वचनामृतेन सततं संतसमीपागते किंवा न प्रियमप्रियेऽपि हि जने कुर्वति जल्पंति च ॥ १६ ॥
भावार्थ-सज्जन पुरुषो कोइ अप्रिय जन पण योतानी समीपे आवे, तो प्रथम आसन परथी उठी मस्तक नमावे छे, तेने स्वागत पूछे, पोते प्रसन्न थइ चिरकाल प्रेमालाप अने संगत करे, तथा वचनामृतथी तेनुं सिंचन करे. अहो! अथवा तो तेओ शुं प्रिय करता अने बोलता नथी. १६ ___ उपकर्ता स्वतः कश्चि-दपकर्ता च कश्चन । चैत्रस्तरुषु पत्राणि कर्ता हर्ता च फाल्गुनः १७ भावार्थ-कोई स्वतः उपकारी होय छे, अने कोइ