________________
( १५५ )
थाय छे, महापुरुषोनी सत्कथा सांभळवाने जे सदा कौतुकी छे तथा समस्त पापरूप समुद्रना साक्षात् सेतु (पुल) रूप एवा साधुमहात्माओ सदा जयवंत वर्ते छे. १६
जनयंत्यर्जने दुःखं तापयंति विपत्तिषु । मोहयंति च संपत्तौ कथमर्थाः सुखावहाः ॥ १७
भावार्थ - अहो ! जेने उपार्जन करतां कष्ट थाय छे, नाश थतां जे संताप उत्पन्न करे छे, प्राप्त थतां जे अत्यंत मोह पमाडे छे तो लक्ष्मी सुखकारी छे - एम केम कही शकाय ? १७ जलबिंदुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ १८ ॥
भावार्थ - - पाणीना बिंदु बिंदुथी जेम अनुक्रमे घडो भराय छे, ते प्रमाणे सर्व विद्याओ, धर्म अने धननो पण आस्ते आस्ते संग्रह थई शके छे. १८
जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः १९