________________
( १६१) छतां अने शरीरने दुःखनुं स्थान मान्या छतां अहो ! मोहनो प्रवाह तो हजी ताजोज छे. ५ ते पुत्रा ये पितुर्भक्ता स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः६
भावार्थ-पुत्रो तेज के जे पिताना भक्त होय, पिता तेज के जे पोषक होय, मित्र तेज के जेमा विश्वास रहे अने स्त्री तेज के ज्यां कांई सुखनी आशा राखी शकाय ते शिवाय आ चारे व्यर्थ.६ । तृणं ब्रह्मविदः स्वर्ग-स्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी निरीहस्य तृणं नृपः ॥७॥
भावार्थ-ब्रह्मज्ञानीने स्वर्ग तृणसमान छे, शूरवींरने पोतानुं जीवित तृण जेवू छे, विरक्तने स्त्री अने निरीह-निर्ममने राजा तृणसमान छे. ७ तव प्रसादप्रासाद-शृंगाग्रमधितस्थुषः । प्रभूयते विपद्व्याघी धावमानापि नार्दितुम् ॥८॥
भावार्थ-हे विभो ! तमारा प्रसादुरूप प्रासादना