________________
( ३८५ )
विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्यां परं दैवतं विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ५२
भावार्थ - विद्या - ए पुरुषनुं अधिक रूप छे, ते प्रच्छन्न अने गुप्त धन छे, विद्या - मोग यश अने सुखने आपनार छे, ते गुरुनी पण गुरु छे, परदेशगमनमां ते बंधुजनोनी गरज सारे छे, विद्या-ए परम दैवत छे, धन नहि पण विद्या राजाओमां पण पूजाय छे, माटे जे विद्याहीन छे, ते साक्षात् पशुसमान छे. ५२
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ५३॥
भावार्थ - विद्वानपणुं अने राजापणुं - ए कदापि समान तो गणी शकायज नहि. कारण के राजा पोताना देशमांज मात्र पूजाय छे, अने विद्वान् सर्वत्र पूजाय छे. ५३
२५