________________
(४०४) शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥७॥ - भावार्थ-भूमिपर पडेल पाणी पवित्र गणाय छे पतिव्रता स्त्री, धर्मतत्पर राजा तथा ब्रह्मचारी-ए सदा पवित्र गणाय छे. ७ शिष्टे संगः श्रुतौ रंगः सद्ध्याने धीघृतौ मतिः। दाने शक्तिर्गुरौ भक्तिः षडेते सुकृताकराः॥८॥
भावार्थ-सज्जन पुरुषनो संग करवो शास्त्रमा सद्भावना, ध्यान तथा धीरजमां बुद्धिने स्थापन करवी, दानमां शक्ति अने गुरुमां भक्ति-ए छ पुण्यना स्थान छे. ८
श्रीमजिनेशनमनं तिलकत्यलीके वक्षःस्थले विमलमालति सद्विवेकः। ताडंकति श्रवणयोः सुगुरूपदेशस्त्यागस्तु कंकणति पाणितले सतां हि
भावार्थ-सज्जन पुरुषो पोताना ललाटपर श्रीमान जिनेश्वर प्रभुने नमन करवारूप तिलकने धारण करे छे, वक्षस्थळमां तेओ सद्विवेकरूप माळाने धारण करे छे, कर्णमा सुगुरुना उपदेशरूप कुंडलने धारण करे