________________
(802)
भावार्थ — श्रीशांतिनाथ करता बीजो कोई दाता नथी, श्रीदशार्णभद्र समान कोई मानी नथी, श्रीशालिभद्र समान कोई भोगी नथी अने श्रीस्थूलीभद्र समान कोई योगी नथी. १
श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रंथकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ २ ॥
भावार्थ — जे तत्त्व कोटी ग्रंथोमां कहेवामां आव्युं छे ते हुं तमने मात्र अर्धश्लोकमां कही बतावुं छु, ते ए के परोपकार करवाथी पुण्य उपार्जन थाय छे अने परने दु:ख देवाथी पाप बंधाय छे. २ शतं विहाय भोक्तव्यं सहस्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं कोटिं त्यक्त्वा जिनं भजेत् ३
भावार्थ- सो काम तजीने भोजन करी लेवुं, हजार काम तजीने स्नान करवुं लाख काम तजीने दान आप अने कोटि काम तजीने अरिहंतनी सेवा करवी. शतेषु जायते शूरः सहस्रेषु च पंडितः । वक्ता दशसहस्रेषु दाता भवति वा न वा ॥ ४ ॥