________________
( ३२६ ) यदशक्यप्रतीकारं देवैः किमुत मानवैः । श्रोतुर्वृथा व्यथाकारि तदुःखं किं प्रकाश्यते १६
भावार्थ-मनुष्यो तो शुं पण देवताओ पण जे दुःखनो प्रतिकार करवाने असमर्थ छ, अने श्रोताने वृथा संताप करनार एवं दुःख, शा माटे कोईनी पासे प्रकाशित करवू ? १६ ये सुखानि समीहंते नरा धर्मप्रमद्वराः । जडा बीजमनूपानाः फलाय स्पृहयंति ते ॥१७॥ ___ भावार्थ-जे पुरुषो धर्म करवामां अत्यंत प्रमादी होवा छतां सुखने तो इच्छेज छे, ते मूर्ख जनो बीजने वाव्या शिवाय फळनी इच्छा राखे छे. १७ योधं विना न संग्रामो न ग्रामो मानुषं विना । न सद्भावं विना सख्यं न सौख्यं सुकृतं विना१८
भावार्थ-सुभट विना संग्राम न थाय, मनुष्यो विना गाम न वसे, सद्भाव विना मित्राइन बने अने सुकृत विना सुखनी प्राप्ति न थाय. १८ यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।