________________
( २२६ )
षित होय छे, तेओ दंतशोधन निमित्ते नजीवी जेवी परवस्तुमां पण स्पृहा राखता नथी तेओज मुनिराज छे. ३८
नैव स्त्रीणां प्रियः कोऽपि न चाढ्यो न च रूपवान्। गावस्तृणमिवारण्ये आकांक्षंते नवं नवम् ||३९||
भावार्थ - स्त्रीओने धनवान् के रूपवान् कोइ पण प्रिय न होय, जगतमां घासने गायोनी जेम तेओ नवा नवा पुरुषने इच्छती जाय छे. ३९
न काष्ठे विद्यते देवो न शिलायां न कर्दमे । भावेषु विद्यते देव-स्तस्माद्भावो हि कारणम् ॥४०
४०
भावार्थ - काठ, पाषाण के कादवमां कंइ देव नथी, पण देव तो भावमांज छे. माटे सद्गतिमेलववानुं भाव एज मुख्य कारण छे. न सदश्वाः कशाघातं न सिंहो घनगर्जितम् । परैरंगुलिनिर्देशं न सहते मनस्विनः ॥४१॥
भावार्थ- नामीचो अश्व चाबुकना प्रहार तथा