________________
(१२५) गतिभंगः स्वरो दीनो गात्रस्वेदो महाभयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके॥६॥
भावार्थ--गतिनो भंग, दीन स्वर, शरीरपर परसेवो अने महाभय-ए मरणना लक्षणो याचकमां पण उपलब्ध थइ शके छे. ६ । ग्रामोनास्ति कुतः सीमा पत्नी नास्ति कुतः सुतः प्रज्ञा नास्ति कुतो विद्या धर्मो नास्ति कुतः सुखम्७ __ भावार्थ--गाम नथी तो सीमा ( मर्यादा) क्याथी होय, पत्नी नथी तो पुत्र क्याथी, बुद्धि न होय तो विद्या क्याथी अने धर्म न होय तो सुख क्याथी थाय.७ ग्रामेऽभिरामं शून्यत्वं न वासस्तस्करैः कृतः। वरं मौग्ध्यं न वैदग्ध्यं कुसंसर्गसमुद्भवम् ॥८॥
भावार्थ--गाममां शून्यता हाय त सारी, पण चोरोनुं वास ते सारं नहि. कुसंगथी थयेल चालाकी. करतां मूर्खाइ हजार दरज्जे सारी छे. ८