________________
( ८२ )
भावार्थ - पोताना रथनुं एक चक्र छतां, सारथि विकल (पंगु ) छतां अने अश्वो विषम छतां, तेजस्वी सूर्य प्रतिदिन नभस्तलनुं आक्रमण करे छे. १५
एकतश्चतुरो वेदा बह्मचर्यं तथैकतः । एकतः सर्वपापानि मद्यपानं तथैव च ॥ १६ ॥
भावार्थ – एक बाजु चार वेद अने एक बाजु ब्रह्मचर्य ए बने समान छे. तेम एक बाजू सर्व पापो अने एक बाजु मद्यपान - ए बने समान छे. १६ एतदर्थं कुलीनामां नृपाः कुर्वंति संग्रहम् । आदिमध्यावसानेषु न ते यास्यति विक्रियाम् १७
भावार्थ - राजाओ कुलीन जनोनो संग्रह एटला माटेज करे छे के तेओ आदि, मध्य के अंते कदापि पलटता नथी. १७
एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना १८
भावार्थ - अहो ! स्वार्थतत्पर आ स्त्रीओ मात्र पोताना सुखमांज रक्त छे. तेमने पोताना सुख विना