________________
(८३) पुत्र पण वल्लभ थतो नथी, तो अन्यनी शी वान करवी ? १८ ऋणकर्ता पिता शत्रु-र्माता च व्यभिचारिणी। भार्या रूपवती शत्रुः पुत्रः शत्रुरपंडितः॥१९॥
भावार्थ-ऋण (करज ) करनार पिता ते शत्रुसमान छ, व्यभिचारिणी माता-शत्रु समान छे, अत्यंत रूपवती स्त्री शत्रुसमान छे अने मूर्ख पुत्र पण शत्रुसमानज छे. १९ ऋणशेषश्चामिशेषः शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्तते तस्माच्छेषं न रक्षयेत् ॥ २० ॥ __ मावार्थ-ऋण (करज) अग्नि अने शत्रु-एमांना जो कोई शेष रही जाय, तो पुनः पुनः ते प्रवर्ते छे. माटे शेषज रहेवा न देवु-ए सर्वोत्तम छे. २०
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसःक्षमा बलवतां धर्म