________________
(९८) भावार्थ-लक्ष्मी, पुत्रो अने घर कोनां ? हे मव्यात्मन् ! तूं विचार कर के, आ आत्मा पोते एकलोज भवोभवमां भम्या करे छे. २९ कला कुलीनतारूपसौभाग्यप्रमुखा गुणाः। धनहीना न शोभंते विसर्पिर्भोजनं यथा ॥३०॥
भावार्थ-कला, कुलीनता, रूप, अने सौभाग्य प्रमुख गुणो, घृत विनाना भोजननी जेम धन विना शोभता नथी. ३० कुट्टिनीयं गुरुपाया यस्याः शिक्षामिमां स्मरन् । न पुनर्निपतिष्यामि वाक्पाशे पणयोषिताम्३१॥
भावार्थ-अहो! आ कुट्टिनी मारे गुरुसमान छे, के जेना आ शिक्षाबोलने संभारतां हुं हवे कदापि वेश्याओना वाणीरूप पाशमां पडीश नहि. ३१ केचिजीवंति जीवंतो म्रियते च मृताः पुनः। मृता अप्यपरे जीवंत्यहं जीवन्मृतः पुनः॥३२॥
भावार्थ-केटलाक पुरुषो जीवतां सुधी जीवे छे, पण मरण पछी तेमनुं नाम के निशान रहेतुं नथी.