________________
२७२
नवतत्त्वसंग्रहः
अर्हं नमः || अथ 'पुण्य' तत्त्व लिख्यते
नव प्रकारे बांधे पुण्य, ४२ प्रकारे भोगवे. सातवेदनीय १, देव २, मनुष्य ३ तिर्यंचना आयु ४, देवगति ५, मनुष्यगति ६, पंचेन्द्रिय ७, औदारीक ८, वैक्रिय ९, आहारक १० तैजस ११, कार्मण शरीर १२, तीन अंगोपांग १५, वज्रऋषभनाराच संहनन १६, समचतुरस्त्र संस्थान १७, शुभ वर्ण १८, गंध १९, रस २०, स्पर्श २१, देव - आनुपूर्वी २२, मनुष्य- आनुपूर्वी २३, प्रशस्त खगति २४, पराघात २५, उच्छ्वास २६, आतप २७, उद्द्योत २८, अगुरुलघु २९, तीर्थंकर ३०, निर्माण ३१, त्रस ३२, बादर ३३, पर्याप्त ३४, प्रत्येक ३५, स्थिर ३६, शुभ ३७, सौभाग्य (सुभग) ३८, सुस्वर ३९, आदेय ४०, यशकीर्ति ४१, उच्च गोत्र ४२, ए प्रकारे पुण्य भोगवे . अथ उत्कृष्ट पुण्य प्रकृतिवान् तीर्थंकर महाराजका समवसरणस्वरूप लिख्यते""मुणि वेमाणिया देवि साहुणि ठंति अग्गिकोणंमि । जोइसिय भवणविंतर देवीओ हुंति रई ॥१॥ भवणवणजोइदेवा वायव्वे कप्पवासिणो अमरा । नरनारीओ ईसाणे पुव्वाइसु पविसिउं ठंति ॥२॥ द्वादश परिषत् नाम
"उसभस्स तिन्नि गाऊ बत्तीस धनुणि वद्धमाणस्स । सेसजिणाण असोगो देहाउ दुवालसगुणो य ॥ १ ॥
किंकिल्लि कुसुमवुट्ठी दिव्वजुणि चामरासणाई । भामंडल य छत्त भेरी जिणिंद (? जयंति ) जिणपाडिहेराई ॥२॥
दप्पण भद्दासण वद्धमाण वरकलस मच्छ सिरिवच्छा ।
सत्थिय नंदावत्तो विविहा अट्ठ मंगल्ला ||३||
समवसरण अढाइ कोस धरतीसे ऊंचा जानना अंबरे । मध्यमे मणीपीठको [ के] उपरि आसन चार है. तीन चारो ही सिंहासनाके उपरि अशोक वृक्ष छाया करता है. पूर्वके सिंहासन उपर तीर्थंकर त्रैलोक्यपूज्य परम देव विराजमान होय है. अने अन्य सिहांसन तीन उपरि भगवान् सरीषे (खे) तीन रूप व्यंतर देवता बनाय कर स्थापन करते है. सो भगवान्की अतिशय करी भगवान् सदृश दिखलाइ देते है. ऐसा मालूम होवे है जानो एह भगवान् ही उपदेश देते है. हे
१. मुनयो वैमानिका देव्यः साध्व्यस्तिष्ठन्ति अग्निकोणे । ज्योतिष्कभवन (पति) व्यन्तरदेव्या भवन्ति नैऋत्ये ॥ भवनवनज्योतिर्देवा वायव्ये कल्पवासिनोऽमराः । नरनार्य ईशाने पूर्वादिषु प्रविश्य तिष्ठन्ति ॥ ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंशद् धनूंषि वर्धमानस्य । शेषजिनानामशोको देहाद् द्वादशगुण श्च ॥ कङ्केलिः कुसुमवृष्टिर्दिव्यध्वनिश्चामरासनानि । भामण्डलं च छत्रं भेरी जिनेन्द्र ! जिनप्रातिहार्याणि । दर्पणो भद्रासनं वर्धमानं वरकलशं मत्स्यः श्रीवत्सः । स्वस्तिको नन्द्यावर्तो विविधानि खलु मङ्गलानि ॥