________________
अनुयोग०
॥ १३२ ॥
ज्ञानपंचक
मत्यादीनां नोद्देशसमुद्देशानुज्ञाः किन्तु श्रुतस्यैव, अनुयोगच, (उद्देशादिविधि: ) ३-४ अङ्गानङ्गयोरुद्देशादि कालि
कोत्कालिकयोरुद्देशादि आवश्यकतदतिरिक्तयोरुद्देशादि । (सूरिगुणाः निक्षेपैकार्थादि व्याख्यापर्षद् भेदाः)
२
श्रीवीरजिनगौतमादिधर्माचार्यश्रुतदेवतानमस्काराः आवश्यकतस्कन्धनिक्षेपाः
५
१
३
६
69
अनुयोगे वृद्धविषयानुक्रमः ॥
आवश्यकातस्कंधाध्ययनो
६
देशप्रश्न:
१ आवश्यकश्रुतकं घाध्यननिक्षेपप्रतिज्ञा निक्षेपचतुष्क नियमः १० नामस्थापनाद्रव्यभावावश्यकानि (नामलक्षणं) नामावश्यकं जीवादेर्नाम काष्ठकर्मादौ सद्भावासद्भावस्थापने (स्थापनालक्षणम् ) नामस्थापनयोर्भिन्नत्वम् आगमनोआगमाभ्यां द्रव्या
८
९
१०.
११
१२
९
१० १६
११
xv x
| १३
१७
१२ १८
१३
१४
१५
वश्यक ( द्रव्यलक्षणम्) १४
१९
१५
शिक्षितादिगुणं द्रव्यावश्यकं (विद्याधरदृष्टान्तः) द्रव्यावश्यकैकानेकत्वे नयाः १७ नोआगमतो द्रव्यावश्यकत्रैविध्यम् शय्यासंस्ता रकनै षेधिकीसिद्धशिळातलगतं ज्ञशरीरमाद्यम् । १९ एष्यत्यावश्यकधारी द्वितीयं लौकिक कुप्रावच निकलोकोसरिकाणि तदूव्यतिरिक्ते २२ राजादीनां अङ्गघावनादि राजदेवकुळादिप्रवेशश्च लौकिके २३
२१
१९
वृद्धविषयानुक्रमः.
॥ १३२ ॥