Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 272
________________ अनुयोग० ॥ १३२ ॥ ज्ञानपंचक मत्यादीनां नोद्देशसमुद्देशानुज्ञाः किन्तु श्रुतस्यैव, अनुयोगच, (उद्देशादिविधि: ) ३-४ अङ्गानङ्गयोरुद्देशादि कालि कोत्कालिकयोरुद्देशादि आवश्यकतदतिरिक्तयोरुद्देशादि । (सूरिगुणाः निक्षेपैकार्थादि व्याख्यापर्षद् भेदाः) २ श्रीवीरजिनगौतमादिधर्माचार्यश्रुतदेवतानमस्काराः आवश्यकतस्कन्धनिक्षेपाः ५ १ ३ ६ 69 अनुयोगे वृद्धविषयानुक्रमः ॥ आवश्यकातस्कंधाध्ययनो ६ देशप्रश्न: १ आवश्यकश्रुतकं घाध्यननिक्षेपप्रतिज्ञा निक्षेपचतुष्क नियमः १० नामस्थापनाद्रव्यभावावश्यकानि (नामलक्षणं) नामावश्यकं जीवादेर्नाम काष्ठकर्मादौ सद्भावासद्भावस्थापने (स्थापनालक्षणम् ) नामस्थापनयोर्भिन्नत्वम् आगमनोआगमाभ्यां द्रव्या ८ ९ १०. ११ १२ ९ १० १६ ११ xv x | १३ १७ १२ १८ १३ १४ १५ वश्यक ( द्रव्यलक्षणम्) १४ १९ १५ शिक्षितादिगुणं द्रव्यावश्यकं (विद्याधरदृष्टान्तः) द्रव्यावश्यकैकानेकत्वे नयाः १७ नोआगमतो द्रव्यावश्यकत्रैविध्यम् शय्यासंस्ता रकनै षेधिकीसिद्धशिळातलगतं ज्ञशरीरमाद्यम् । १९ एष्यत्यावश्यकधारी द्वितीयं लौकिक कुप्रावच निकलोकोसरिकाणि तदूव्यतिरिक्ते २२ राजादीनां अङ्गघावनादि राजदेवकुळादिप्रवेशश्च लौकिके २३ २१ १९ वृद्धविषयानुक्रमः. ॥ १३२ ॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374