Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 371
________________ कर्मभवयोर्दुःखमोहयोस्तृष्णालो भयो | रन्योऽन्यं कार्यकारणता । ६२४ ११६४ - ११७५* रागादिघातोपायाः, रसपरिहारः, विविक्तशय्या स्त्रीनिषद्या रूपादीक्षणत्यागः, स्त्रीदुस्त्यजता, विषयकटुकता । ६२८ ११७६ - १२५४* प्रियाप्रियविषयत्यागः, इन्द्रियानिन्द्रियगृद्धिदोषाः । ६३४ | । | १२५५* विषयेभ्यो रागिणो दुःखं, नान्यस्य ६३५ | १२५६* भोगा न साम्य विगती, किन्तु रागद्वेषौ ६३५ १२५७-१२५९ क्रोधादित्यागः, अकल्प्यादि६३६ १२६०-१२६६* बन्धहेतुररागिणो मोक्षाय, त्यागः नेन्द्रियार्थी रागाय, असंकल्पात्तृष्णा- | ॥ अथ लेश्याध्ययनम् ॥ हानिः, कैवल्यं, मोक्षः, कृतार्थता, ५३७-५४५ लेश्या निक्षेपाः (४) नोकर्मणि उपसंहारश्च । ६३९ जीवे भव्याभव्ययोः सप्तविधाः, अजीवे दशविधाः (चन्द्रादीनाम् ), कर्मणि कृष्णाद्याः, भावे शुद्धाशुद्धे, नोकर्मणि प्रयोगविश्रसे, अध्ययननिक्षेपाः (४) (कर्म निस्यन्दोऽपि लेश्या) ६५१ ॥ इति प्रमादस्थानाध्ययनम् ॥ ३२ ॥ ॥ अथ कर्मप्रकृत्यध्ययनम् ॥ ५३५ कर्मनिक्षेपाः (४) द्रव्यनोकर्मणि लेप्यकर्मादि । प्रकृति निक्षेपाः (४) नोकर्मणिग्रहणप्रायोग्यमुक्तानि । ६४० १२६७* संसारहेतुकर्मप्रतिज्ञा ६४१ | १२६८-१२९१ अष्ट कर्माणि । ज्ञानावर- ५४८ ६५२ प्रशस्ता प्रशस्तयोस्त्यागादानौ । णादेरुत्तरभेदाः (५-९-२-२८-४-२- १२९२-१२९३* उपक्रमो लेश्यानां नामादिद्वाराणि च । १६-५) प्रदेश क्षेत्रकालभावकथनप्रतिज्ञा तन्निरूपणमुपसंहार । ६४८ १२९४* लेश्यानामानि । प्रकृत्यादिज्ञानात्तत्संवरक्षपणे । १२९५-१३००* लेश्यावर्णः । ॥ इति कर्मप्रकृत्यध्ययनम् ॥३३॥ | १३०१-६* लेश्यारसः । ६५४ ५३६ ५३० ६५३

Loading...

Page Navigation
1 ... 369 370 371 372 373 374