Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 369
________________ १०९४* द्विविधं तपः। १०९५-१०९६* मोक्षप्राप्ती ज्ञानादीनां व्या पारः संयमतपःफलं च।। | ॥इति मोक्षमार्गाध्ययनम् ॥२८॥ .. ॥ अथ सम्यक्त्वपराक्रमाध्ययनम् ॥ ५०६.५१२ सम्यक्त्वपराक्रमा१प्रमादरवी तरागश्रुत३नामानि । अप्रमादश्रुतनिक्षेपाः (४) अध्ययनान्वर्थश्च । ९ वन्दनक १० प्रतिक्रमण ११-1 वीतरागता ४५क्षान्ति ४६ मुक्त्या-15 कायोत्सर्ग१२प्रत्याख्यान १३ स्तव- ४७ व ४८ मार्दव ४९ भाव५०स्तुतिः१४ कालग्रहण १५प्रायश्चित्त- करण ५१ योगसत्य ५२ मनो ५३१६ क्षामणा १७ स्वाध्याय १८वा- वचः ५४ कायगुप्तता ५५ मनोचना १९ प्रतिपृच्छा २० पराव- ५६ वचः ५७ कायसमाधारणा५८ ना २१ ऽनुप्रेक्षा २२ धर्मकथा- ज्ञान ५९ दर्शन ६. चारित्रसंप२३ श्रुताराधनै २४ काममनस्कता- नता ६१ श्रोत्र ६२ चक्षु ६३२५ संयम २६ तपो २७ व्यवदान- ओण ६४ जिला ६५ स्पर्शनेन्द्रिय२८ सुखसाता २९ऽप्रतिबद्धता ३०- निग्रह ६६ क्रोध ६७ मान ६८विविक्तशय्यादि ३१ विनिवर्तना- माया ६९ लोभविजय ७० प्रेम३२ संभोगो ३३ पध्या ३४ हार- द्वेषमिथ्यादर्शनविजय ७१ यथायु:३५ कषाय ३६ योग ३७ शरीर- पालन ७२ सर्वहाना ७३ नां फ३८ सहाय ३९ भक्त ४० सद्भाव- लानि। ५९८ प्रत्याख्यान ४१ प्रतिरूपता ४२ वै-८८ उपसंहारः। ५९८ यावृत्त्य ४३ सर्वगुणसंपूर्णता ४४-॥ इति सम्यक्त्वपराक्रमाध्ययनम् ॥२९॥ POARINAGARICHARCH १३ अध्ययनोद्देशः ५७२ १४ संवेगादीनि (७३) द्वाराणि ५७३ १५-८७ संवेग १ निर्वेद २ धर्मश्रद्धा ३ शु श्रूषा ४ऽऽलोचना ५ निन्दना ६गईणा ७ सामायिक ८ चतुर्विंशतिस्तव .11 नंदा

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374