Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 368
________________ उत्तराध्य. यने यज्ञीय | सामाचारी खलुंकीय मोक्षमार्गा नन्यादि १००८-१०११% रात्रिपौरुषी(४)कृत्यं ।१०४४-१०४५* गर्गस्य समाधिः शिष्यो-१०६१* ज्ञानादिमोक्षमार्गकथनप्रतिज्ञा । ओष. आव.. तज्ज्ञानोपायश्च । ५३९ पदेशश्च । ५५० अनु. दश. १०१२-१०२८॥* प्रतिलेखनाविधिराहारा-|१०४६-१०५१* खलुकुशिष्ययोः साम्य-१०६१.१०६३* मार्गखरूपं तत्फलं च । । पिण्ड. उत्त. नाहारकारणानि विहारस्वाध्यायका- म्। ५५२ १०६४* ज्ञानपञ्चकम् । ५५७ ॥१८ ॥ लप्रतिक्रमणादि । ५४४ १०५२-१०५७*गौरवक्रोधभिक्षालसत्वाद्याः १०६५-१०६६* ज्ञानविषयो द्रव्यगुणपर्या१०२८॥-१०४२* देवसिकप्रतिक्रमण| कुशिष्यदुर्गुणाः । ५५३ यलक्षणं च। ५५८ विधिः कालग्रहणं रात्रिकप्रतिक्रमण-1, १०६७-१०७२* धर्माधर्मादेर्लोकत्वं, तेषाविधिश्च । ५४७ मेकानेकते लक्षणानि च । ५६२ तीभावश्च । ५५४ ४१०४३* उपसंहारः, सामाचारीफलम् ।। |१०७३* पर्यायलक्षणम् । ॥ इति सामाचार्यध्ययनम् २६ ॥ ॥ इति खलुकायाध्ययनम् २७ ॥ १०७४-१०९१* जीवादिश्रद्धामयं सम्य॥ अथ खलुक्कीयाध्ययनम् ॥ ॥ अथ मोक्षमार्गाध्ययनम् ॥ | क्त्वं निसर्गरुच्याद्याः (१०) सम्य|४९०-४९८ खलुकनिक्षेपाः (४) खलुकस्व-४९९-५०५ मोक्षनिक्षेपाः (४) मार्गनिक्षेपाः क्वलिङ्गानि । सम्यक्त्वमहिमा, रूपम् । खलुङ्कसाधुस्वरूपम् । खलु- (४)गति निक्षेपाः (४) अध्ययन- तदाचाराश्च । ५६७ इत्वं त्यक्त्वा ऋजुः स्यात् ५४८ । नामान्वर्थः। ५५५ १०९२-१०९३* चारित्रपञ्चकम् ५६९ ॥१८०॥

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374