Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 370
________________ नन्यादिअनु. आव. ओष, दश. पिण्ड. उत्त. ॥१८१॥ सम्यक्त्वतपोमार्गचरणाप्रमादा | ध्ययनानि २९-३२. Artrtrtrtrtrtrtek ॥अथ तपोमार्गाध्ययनम् ॥ ११२६* बाह्यस्योपसंहारः, अभ्यन्तरप्रतिज्ञा। ५२४-५२५ स्थाननिक्षेपाः (१५) भावप्रमा- ५१३-५१६तपोमार्गगतीनां निक्षेपादिः५९९ ११२७-११३४* सप्रभेदमभ्यन्तरं तपः त- देन संख्याभावस्थानाभ्यां चाधिकारः। १०९८* कर्मक्षयहेतुस्तपः। फलं च। ६१० ६२० १०९९-११०३* अनाश्रवस्तटाकदृष्टान्तेन, ॥इति तपोमागोध्ययनम् ॥३०॥ ५२६-५२७ आद्यान्तजिनयोः प्रमादोऽहोरासंवरनिर्जरे ६०० | ॥अथ चरणविध्यध्ययनम् ॥ त्रान्तर्मुहूर्ते । ११०४* बाह्याभ्यन्तरतपसी (६) ५१७-५२१ चरणविध्योनिक्षेपाः भावचरण-५२८ प्रमादिनोऽनन्तसंसारः। ११०५-१११०* बाह्यं तपः (६) अनशने विधिनाऽधिकारः। ६११ ५२९ ज्ञानदर्शनचारित्रेष्वप्रमादः ६२१ इत्वरे श्रेणिप्रतरघनवर्गवर्गप्रकीर्णानि, ११३५-११५५* चरणविधिप्रतिज्ञा, एका-११५६-११५८* मोक्षकथनप्रतिज्ञा मोक्ष इतरस्मिन् सविचाराविचारादि।६०३/ दित्रयस्त्रिंशदन्तस्थानानि विरती राग- कारणानि तत्कारणानि च (वृद्धसे११११-११२१* अवमौदर्ये द्रव्यक्षेत्रकाल- द्वेषादीनि तत्फलं च । ६१८ । वादीनि) ६२२ भावपर्यायैः (पेटार्द्धपेटाद्याः६)६०६ ॥इति चरणविध्यध्ययनम् ॥३१॥ ११५९* मिताहारनिपुणसहायविवेकनिकेत११२२* अष्टविधगोचरैषणाभिप्रहाः ६०७ ॥अथ प्रमादस्थानाध्ययनम् ॥ | नसमाधिकामो मुनिः । ६२३ ११२३-११२५* विकृत्यादित्यागः, वीरा-५२२-५२३ प्रमादनिक्षेपाः (४) व्यतिरिक्ते ११६०* कामासङ्गेनैकाकी । सनादि, एकान्तादिः (क्रमेण) ६०८ मद्याद्याः, भावे विषयाः। ११६१-११६३* मोहतृष्णयोर्मोहकर्मणोः ॥१८॥

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374