Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नन्द्यादिओघ. आव.
अनु. दश. पिण्ड. उत्त.
॥ १८२ ॥
१३०७ - ११* लेश्यागन्धस्पर्शपरिणामाः ।
६५५
१३१३-२३* लेश्यालक्षणानि ६५७ | १३२४-४६* लेश्यायाः स्थानानि, सामान्येन गत्यपेक्षया च जघन्योत्कृष्टा स्थितिः, ६६१
| १३५३-७३ उपोद्घातः, सङ्गशुद्धवसत्यप- । १३८३-१८७* रूपिणो भेदाः, क्षेत्रं का चनघनत्यागशुद्धैषणाऽर्चनादित्यागसद्ध्याननिर्ममत्वैर्मोक्षः । ६६८ ॥ इत्यनगारमार्गाध्ययनम् ॥ ३५ ॥ ॥ अथ जीवाजीवविभक्त्यध्ययनम् ॥ ३१-४५ + उपक्रमादिनिरूपणम् । ६७० | ५५२-५५९ जीवाजीवविभक्तीनां निक्षेपाः (४) भावे (१०-१०-६) ६७१ १३७४-१३७५* उपोद्घातः, संयमः फलं लोकालोकलक्षणं च ।
१३४७ - १३४८* लेश्यातो गतिः । | १३४९-५२* लेश्याप्रथमचरमसमययोर्नोपपातः, किन्त्वन्तर्मुहूर्त्ते गते स्थिते च, उपसंहारश्च । ६६२
॥ इति श्वाध्ययनम् ॥ ३४ ॥ | १३७६* द्रव्यक्षेत्रकालभावैः प्ररूपणा । ६७२ ॥ अथानमारमार्गाध्ययनम् ॥ १३७७-१३७९* रूप्यरूप्यजीव भेदाः ५४९-५५१ अनगारमार्गगतीनां निक्षेपाः (४) १३८० - १३८२* अरूप्यजीवस्य क्षेत्रकाल
|
६६.३
प्ररूपणा ६७३
लव । ६७५
१३८८-१४१९* वर्णगन्धरसस्पर्शसंस्थानैर्भावः । ६७७ १४२०* अजीवस्य विभक्तेरुपसंहारः, जीवस्य प्रतिज्ञा ।
१४२१-१४२३ सिद्धभेदाः । ( स्त्रीमुक्तिवादः ) ६८३
१४२४-१२७* रुयादीनामेकसमयसिद्धानां संख्या । ६८४
१४२८-१४२९* सप्रश्न सिद्धस्खलनादि । १४३०-१४३४* सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । ६८५
| १४३५-१४३९* सिद्धानामवगाहनं स्वरूप
कर्म प्रकृति
लेश्यान
गारजीवा
जीवविभ
क्तिरूपाणि
३३-३६.
॥ १८२ ॥

Page Navigation
1 ... 370 371 372 373 374