Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 372
________________ नन्द्यादिओघ. आव. अनु. दश. पिण्ड. उत्त. ॥ १८२ ॥ १३०७ - ११* लेश्यागन्धस्पर्शपरिणामाः । ६५५ १३१३-२३* लेश्यालक्षणानि ६५७ | १३२४-४६* लेश्यायाः स्थानानि, सामान्येन गत्यपेक्षया च जघन्योत्कृष्टा स्थितिः, ६६१ | १३५३-७३ उपोद्घातः, सङ्गशुद्धवसत्यप- । १३८३-१८७* रूपिणो भेदाः, क्षेत्रं का चनघनत्यागशुद्धैषणाऽर्चनादित्यागसद्ध्याननिर्ममत्वैर्मोक्षः । ६६८ ॥ इत्यनगारमार्गाध्ययनम् ॥ ३५ ॥ ॥ अथ जीवाजीवविभक्त्यध्ययनम् ॥ ३१-४५ + उपक्रमादिनिरूपणम् । ६७० | ५५२-५५९ जीवाजीवविभक्तीनां निक्षेपाः (४) भावे (१०-१०-६) ६७१ १३७४-१३७५* उपोद्घातः, संयमः फलं लोकालोकलक्षणं च । १३४७ - १३४८* लेश्यातो गतिः । | १३४९-५२* लेश्याप्रथमचरमसमययोर्नोपपातः, किन्त्वन्तर्मुहूर्त्ते गते स्थिते च, उपसंहारश्च । ६६२ ॥ इति श्वाध्ययनम् ॥ ३४ ॥ | १३७६* द्रव्यक्षेत्रकालभावैः प्ररूपणा । ६७२ ॥ अथानमारमार्गाध्ययनम् ॥ १३७७-१३७९* रूप्यरूप्यजीव भेदाः ५४९-५५१ अनगारमार्गगतीनां निक्षेपाः (४) १३८० - १३८२* अरूप्यजीवस्य क्षेत्रकाल | ६६.३ प्ररूपणा ६७३ लव । ६७५ १३८८-१४१९* वर्णगन्धरसस्पर्शसंस्थानैर्भावः । ६७७ १४२०* अजीवस्य विभक्तेरुपसंहारः, जीवस्य प्रतिज्ञा । १४२१-१४२३ सिद्धभेदाः । ( स्त्रीमुक्तिवादः ) ६८३ १४२४-१२७* रुयादीनामेकसमयसिद्धानां संख्या । ६८४ १४२८-१४२९* सप्रश्न सिद्धस्खलनादि । १४३०-१४३४* सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । ६८५ | १४३५-१४३९* सिद्धानामवगाहनं स्वरूप कर्म प्रकृति लेश्यान गारजीवा जीवविभ क्तिरूपाणि ३३-३६. ॥ १८२ ॥

Loading...

Page Navigation
1 ... 370 371 372 373 374