Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 373
________________ र्णादिभेदाः । स्थावरोपसंहारः, त्रस | १६२८-३१* कन्दर्पादिका अशुभा भावनाः कथनप्रतिज्ञा, तेजोवायुद्वीन्द्रियाया - फलं च तासां । ७०८ | १६३२ - १६३३ जिनवचनकरणाकरणयोः मवगाहनाऽनन्तस्थितिर्ज्ञानादियुक्तत्वं च । ६८७ १४४०* सिद्धानां क्षेत्रस्वरूपे । | १४४१-४२* संसारिणस्रसस्थावराः पृथि व्यब्वनस्पतयस्त्रिधा स्थावराः। ६८८ १४४३-१४४९* पृथिव्यां सूक्ष्मबादरौ पर्यातापर्याप्तौ बादरे लक्षण (७) खरी ६८९ १४५०-१४५६* सूक्ष्माः सर्वलोकेऽनानात्वाः, बादरा देणे, स्थिविश्व पृथिव्याः, वर्णादिभेदाः । ६९० १४५७-१४६४* अप्कायेऽपि भेदस्थित्या... युर्वर्णादिभेदाः । ६९१ १४६५-१४७८* वनस्पतेः प्रत्येक साधा - १६२२-२७ रणप्रभेदाः सूक्ष्मखरूपं खियापूर्व खसाः । ६९३ १४८१ - १४८९* तेजसो भेदाः कालस्थित्यायुर्वर्णादिभेदाश्च । ६९४ फलम् । ७०९ | १६३४* आलोचनाश्रवणे बह्नागमज्ञानादि कारणम् । १४९०-९८* वायोर्भेदकालस्थित्यायुर्वर्णादि । १४९९-१६१९* द्वीन्द्रियाद्या उदारत्रसाः, द्वित्रिचतुरिन्द्रियनारकप वेन्द्रियति. १६३५-३९* कन्दर्पादिभावनानां स्वरूपं तत्फलं च ७१२ र्यङ्मनुष्यचतुर्विधदेवानां भेदकालस्थित्यायुर्वर्णादिभेदाः । ७०५ | | १६२० - १६२१* सिद्धसंसारिणो जीवाः, रूप्यरूपिणोऽजीवास्तान् श्रुत्वा श्र द्धाय संयमे रमेत । ७०५ १६४०* - शास्त्रोपसंहारः । ५६०-५६२ पारगामिनो भव्याः, अभव्या न तदधीयेत शास्त्रम् । ७१३ ॥ इति जीवाजीव विभक्त्यध्ययनम् ॥३६॥ अनुपालितसंयमस्य द्वादश ॥ इत्युत्तराध्ययनवृद्ध विषयानुक्रमः ॥ वर्षाणि संलेखना ७०७

Loading...

Page Navigation
1 ... 371 372 373 374