Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
११
चाण्डालिकभवे विधिः ।
१२* शिक्षावा भूयोऽमिच्छा पापत्यागश्च गल्याकीर्णवत् ४८ गल्याकीर्णपर्यायाः
| १८*
१९
६४
१३* अनाश्रवाद्याश्चित्तानुगाद्याश्च गुर्वप्र - २०* सादप्रसादकारिणः, ( चण्डरुद्राचार्य- २१ दृष्टान्तः ) ५० [ २२* १४* गुरुचित्तप्रसादनविधिः ( कुलपुत्र- २३* भूतदृष्टान्तौ) ५२ २४ १५* आत्मदनफलम् (चौरदृष्टान्तः ) २५*
५३
१६* आत्मपरदमनयोर्हेतवः ( सेचनक- २६* दृष्टान्तः) ५४ १७* आनी रहो वा वाकर्मभ्यां प्रत्यनीक २७* तात्याग (प्रतिरूपे )
पार्श्वपुरः पृष्ठतोऽनिषदनमयुज्योरू, २८* शय्यायामप्रतिश्रवणं ( शुश्रूषाविनये) २९* पर्यस्तिकापक्षपिण्डपादप्रसार वर्जनम् । ३०* ३१*
३२
५५
आहूतो गुरुमुपतिष्ठेत् ।
सकृत्पुनर्वा लफ्त्याचार्ये यतं प्रतिशृणुयात् पृच्छाविधिश्व । ५६ विनीते सूत्रार्थीमयार्पणम् । संषावधारणीमायादिवर्जनम् । सावय निरर्थकमर्मभाग्वाग्वर्जनम्
शिक्षाप्रेरणयोः प्राज्ञाप्राज्ञयोर्बुद्धिः । शिक्षायां मूढानां द्वेषः अनुञ्चाद्यासनः । ५९ कालेन निर्गमप्रतिक्रमणसमाचारः स्थानैषणभक्षणविधिः ।
३३
अन्यभिक्षुकानतिक्रमणम् । ६० ३४* पिण्डप्रहणविधिः । | ३५* प्रासैषणाविधिः ६१ ३६* सुकृतसुपका विवाग्वर्जनम् । ३७* पण्डितबालयोः शिक्षायां गुरोः स्थितिः ६२ ३८* खडकादिभिः शासने पापदृष्टितामतिः ।
| ३९* शिक्षार्थी साध्वसाधुमतिः ।
५७
समरागारावौ खिया सह स्थानालापवर्जनम् शीतपरुषेण शिक्षायां लाभबुद्धिः प्रतियुतिं । ५८

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374