Book Title: Nandyadigathadyakaradiyuto Vishayanukram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Agamoday Samiti
View full book text
________________
नन्द्यादिअनु. आव.
ओघ. दश. पिण्ड. उत्त.
॥ १७० ॥
कुलाल वाक्यम् । गङ्गीव्यूढपाट | १४३-१५५ अङ्ग निक्षेपाः (४) गम्घौषधमद्यालजनवाक्ये । दग्धौटजतापसवा- तोयशरीरयुद्धाङ्गानि द्रव्ये । उदायनअभि वासवदत्ताकृतं गन्धाङ्गम् । क तिमिरादावौषधाङ्गम् | १४३ मधातोद्यशरीराङ्गानि । यानावरणशदाक्षिण्यमी याचा युद्धाङ्गम् । भावाङ्ग द्विधा, श्रुताने द्वादशाङ्गी, मानुषश्रुतिश्रद्धा वीर्याणि नोभुताने १४४
क्यं । गृहीतदण्डप्रश्नोत्तरवाक्यानि । वल्लीस्थित सर्पभक्षितवृक्ष स्थाण्डे शकुनिवाक्यम् । रोघे मातङ्गवाक्यम् । राज्ञि चौरे नागरकवाक्यम् । पत्यर्पिते पुत्रे मातृवाक्यानि । उपयाचितच्छगलोपदेशः । साभरणसंययार्याषाढवाक्यानि १४० अध्ययनोपसंहार १४०
| १५६-१५७ शरीरसंयमयोरे कार्थिकानि । १५८ नरत्वादिसंयमान्ताः ( १२ ) दुर्लभाः १४५
॥ इति परीषहाध्ययनं ॥ २ ॥
१५९ मानुष्य दुर्लभत्वे चोलगा दिदृष्टान्ताः (१०) १५० १६०-१६१ ओलेस्याद्याः (१३) विघ्नाः १५१
८४-८५*११७ मलपरीषहः । सुनन्दश्रादृष्टांत (१८) १२४ ८६-८७*११८ सत्कारपरिवहः, पुरोहितपादपीडक श्रावकदृष्टान्तः (१९) १२६
| ८८-८९ ११९ प्रज्ञापरीषद्दः । कालकाचार्यदृष्टान्तः ( शक्रागमः ) (२०) १२८ ९०-९११२०-१२१ अज्ञानपरीषदः । अशकट पितृप्रातः (२१) स्थूलभ - ९४* द्रमिधिसूचनदृष्टान्तः (२१) १३१ ९२-९३*१२२-१४० दर्शनपरीषहः ।
॥
अथ चतुरङ्गीयाध्ययनम् ॥ ३ ॥ (आत्मसंयमावि सिद्धिः) आर्याषाढ- १४१ एकक निक्षेपाः (७) १४१ दृष्टान्तः (२२) माक्रान्त- १४२ चतुष्क निक्षेपाः (७)
उत्तराध्य
यने परी
पहाध्य.
चतुरंगी
याध्य.
॥ १७० ॥

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374